Book Title: Prakrit Shabda Rupavali
Author(s): Hemchandracharya, Vajrasenvijay
Publisher: Bhadrankar Prakashan
View full book text
________________ - 254 प्राकृतशब्दरूपावलिः करिकर्णचंचला लक्ष्मी:-करिकण्णचंचला लच्छी। आयुषः क्षणमपि न विश्वास:-आउस्स खणमवि न वीसासो। स्वजनवियोगेन मे मनोऽतीवतरं पीडयंति-सयणविजोगेण मज्झ मणो अईवयरं पीलेइ। अयमाकाशवायुः स्वेदलवानाचामति-इणमो आगासवाऊ सेयलवा आयामेइ। केशरिनादं निशम्य सर्वे मृगास्त्रसन्ति-केसरिनाअं निसम्म सव्वे मिगा तसन्ति। . जीवोऽनादिनिधनः-जीवो अणाइनिहणो / प्रवाहत: कर्मानादिनिधनं-पवाहओ कम्मं अणाइनिहणं / पापेन दुःखितो धर्मेण सुखितश्च-पावेण दुक्खिओ धम्मेण सुहिओ य। . . . सम्यक्त्वपूर्वकं सकलं सफलम्-सम्मत्तपुव्वयं सयलं सहलं / अन्यत्सर्वं निरर्थकम्-अन्नं सव्वं निरत्थयं / धर्म उत्तमः पुरुषार्थ:-धम्मो उत्तिमो पुरिसत्थो / त्रिकालं जिनपूजनं कुर्यात्-तियालं जिणपूयणं कुज्जा। मिथ्यात्वं परिहरत-मिच्छत्तं परिहरह। सुसाधवः सदा वन्दनीयाः-सुसाहुणो सया वंदणिज्जा। . अभिनवं श्लोकं शिक्षेत-अहिणवं सिलोगं सिक्खिज्जा / अज्ञानं खलु महाभयम्-अन्नाणं खु महब्भयं / जीवाजीवादिज्ञानं कुर्यात्-जीवाजीवाइणाणं कुज्जा। ततः सम्यग्धर्मप्रतिपत्तिः-तओ सम्मं धम्मपडिवत्ती। राजरक्षितानि तपोवनानि भवन्ति-रायरक्खियाणि तवोवणाणि हुंति
![](https://s3.us-east-2.wasabisys.com/jainqq-hq/6281af2e0a7c4e365e8af39cb29f59edd0efbfe206d235c4001c0936ffee00e7.jpg)
Page Navigation
1 ... 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306