Book Title: Prakrit Shabda Rupavali
Author(s): Hemchandracharya, Vajrasenvijay
Publisher: Bhadrankar Prakashan

Previous | Next

Page 282
________________ प्राकृतशब्दरूपावलिः . . 265 चरित्ताणि मुक्खमग्गसाहणाणि सन्ति / ते सिवाय तुमो संसारमा ममेछ-ताई विणा जंतुणो संसारम्मि भमंति / शेगट तुं तामात्माने म गोपवेछ-मुहा तुमं तुज्झप्पाणं कहं गोवेसि। સૈન્યની અંદર કૌરવોના અનેક સુભટો પૃથ્વી પર પડવા લાગ્યા - सइन्नब्भन्तरंमि कउरवाणमणेगे सुहंडा पुढवीए पडिउमारद्धा / त्यो म सोनु भोटं सैन्य प्रगट थयु-तत्थ चिलाआणं महं सइन्नं पगडीहूअं। . मा सुंदर मंदिर ओर्नुछे-इणं सुन्दरं मंदिरं कस्सत्थि / निविपरीत मायरवायी अनंत संसा२ वर्षछे-जिणाएसविवरीयायरणेणाणतो संसारो पवड्डई / तुं संसारमा 5 निर्वहन // 29 // पूछे छ- तुमं संसारंमि वि निव्वेयकारणं पुच्छसि। કોપાયેલા સર્પની ભયંકર ફણાના સમુદાય જેવા કામભોગો છે - कुवियभुयंगभीसणफणाजालसनिहा कामभोगा संति / संसारमा ओ! धी२४ ४२छे--संसारे को धिई कुणइ / धर्म रक्षए। भने १२९॥छे-धम्मो ताणं च सरणं च / मा पृथ्वीनो ओ५ 3 नथी-नत्थि इमाए पुढवीए को वि कत्ता . / તીર્થકર ભગવાનના વદન કમળથી નીકળેલી વાણી તમને સુખ सापो-तित्थयरवयण पंकयविणिग्गया वाणी वो सुहं देउ। સર્વજ્ઞ ભાષિત વચનો નિત્ય સાંભળવા યોગ્ય છે - सव्वण्णुभासियाइं वयणाई निच्चं सोयव्वाइं। सावतो पर्व हिवस नगरवासीसीने निवेदन रो-आयामिपव्वदियहं पउराणं निवेएह। ..

Loading...

Page Navigation
1 ... 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306