Book Title: Prakrit Shabda Rupavali
Author(s): Hemchandracharya, Vajrasenvijay
Publisher: Bhadrankar Prakashan
View full book text
________________ 281 प्राकृतशब्दरूपावलिः जओ-यतः जणणी-जननी जमो-यमः . जन्त-हरं-यन्त्रगृहम् जम्बूमुणी-जम्बूमुनिः जोव्वणं-यौवनं जरो-ज्वरः जगं-जगत् जम्मओ-जन्मतः जिब्भा, जीहा-जिह्वा जत्थ-यत्र जहन्नओ-जघन्यतः डसणम्-दशनम् ण णडालं, णिडालं-ललाटम् णङ्गलम्-लाङ्गलम् णलं-लाङ्गुलम् 'हाविओ-नापितः . णच्चा-ज्ञात्वा त झाणानलो-ध्यानानलः झायंतो-ध्यायन् झत्ति-झटिति झओ-ध्वजः झाणं-ध्यानम् . ट . . टगरो-तगरः टसरो-तसरः टूवरो-तूवरः ता-ताव-तावत् तंजहा-तद्यथा तक्करो-तस्करः तम्ब-ताम्रम् तूहं, तित्थं-तीर्थम् तणं-तृणम् तम्बोलं-ताम्बूलम् तओ-ततः . तोणीरम्-तूणीरम् तिप्पं-तृप्तं तारिसो-तादृशः तुम्हारिसो-युष्मादृशः . तलायं-तडागम् तुच्छं-तुच्छम् तवोधणो-तपोधनः तवो-स्तवः ठाणं-स्थानम् ठीणं-स्त्यानम्
![](https://s3.us-east-2.wasabisys.com/jainqq-hq/c5d31a90f24677bccbca3ea04cd907a644548c7c32507e0fd23ab5fad2e5f46c.jpg)
Page Navigation
1 ... 296 297 298 299 300 301 302 303 304 305 306