Book Title: Prakrit Shabda Rupavali
Author(s): Hemchandracharya, Vajrasenvijay
Publisher: Bhadrankar Prakashan
View full book text
________________ 286 प्राकृतशब्दरूपावलिः मन्तू, मन्नू-मन्युः लभ्रूणं-लब्ध्वा महण्णवो-महार्णवः लोहो-लोभः माउक्कं, माउत्तणं-मृदुत्वम् . लायण्णं-लावण्यम् मोहो, मऊहो-मयूखः लहई-लभते लब्भामो-लप्स्यामः रण्णं-अरण्यम्ल ङ्गलं-लाङ्गलम् रुद्दझाणोवगओ-रौद्रध्यानोपगतः | लुक्को, लुग्गो-रुग्णः रुट्ठो-रुष्टः . व रज्जद्धं-राज्यार्द्धम् वेहव्वम्-वैधव्यम् रयणरहो-रत्नरथः वंजणुग्गहे-व्यञ्जनावग्रहः रायसुआ-राजसुता वज्जरिसहनारायं-वज्रऋषभरिणं-ऋणम् नाराचम् रययं-रजतम् वेयणिज्ज-वेदनीयम् रसायलं-रसातलम् वल्लहो-वल्लभः रयणरासी-रत्नराशिः विनायं-विज्ञातम् रग्गो, रत्तो-रक्तः विनाणं-विज्ञानम् रा-उलं, रायउलं-राजकुलम् वयणं-वचनं, वदनम् रज्ज-राज्यम् विहरन्तो-विहरन् रिसी-ऋषिः वेयड्डो-वैताढ्यः ल विलया, वणिया-वनिता लक्खणं-लक्षणम् विज्जाहरो-विद्याधरः लुद्धो-लुब्धः वच्छलम्-वत्सलम् लच्छी-लक्ष्मी: विणयंधरो-विनयन्धरः लहन्तो-लभमानः |विक्खाओ-विख्यातः
![](https://s3.us-east-2.wasabisys.com/jainqq-hq/6a14647fe7ae035289dc8a1f4006482f1db98e9b3d9f3ff461aa8b2a2ac4037c.jpg)
Page Navigation
1 ... 301 302 303 304 305 306