Book Title: Prakrit Shabda Rupavali
Author(s): Hemchandracharya, Vajrasenvijay
Publisher: Bhadrankar Prakashan

Previous | Next

Page 301
________________ 284 __प्राकृतशब्दरूपावलिः पिधं, पिहं, पुधं, पुहं-पृथक् | पच्छेकम्म-पश्चात्कर्म पच्चओ-प्रत्ययः | पोम्मं, पउमं-पद्मम् .. . पज्जलिओ-प्रज्वलितः |पययं, पाययं, पयर्ड, पायडं पइदियह-प्रतिदिवसम् ___-प्राकृतम् पडिवनो-प्रतिपन्नः पसढिलं, पसिढिलं-प्रशिथिलम् पत्थिवो-पार्थिवः | पेऊसं-पीयूषम् पुरओ-पुरतः पउरिसं-पौरुषम् पसूआ-प्रसूता पट्टणं-पत्तनम् पडिबोहिओ-प्रतिबोधितः पच्छिमं-पश्चिमम् पच्चुवयारो-प्रत्युपकारः | पत्थरो-प्रस्तरः पुज्जो-पूज्यः पण्णासा-पंचाशत् पुरिसो-पुरुषः पुष्पं-पुष्पम् पिच्छिऊण-प्रेक्ष्य पच्छं-पथ्यम् पुट्ठो-पृष्टः, स्पृष्टः पज्जत्तं-पर्याप्तम् पक्खित्तो-प्रक्षिप्तः पवत्तणं-प्रवर्तनम् पेरंतं, पज्जंतं-पर्यन्तम् पज्जुण्णो-प्रद्युम्नः पउमदलं-पद्मदलम् पसत्थो-प्रशस्तः पणमह-प्रणमत पल्लत्थो, पल्लट्ठो-पर्यस्तः पक्खाओ-प्रख्यातः पोग्गलं पुग्गलं-पुद्गलम् पीडेइ-पीडयति पायडं, पयर्ड-प्रकटम् फासिदियवंजणुग्गहेपच्चक्खं-प्रत्यक्षम् स्पर्शेन्द्रियव्यञ्जनावग्रह: पच्छा-पश्चात् फासुअं-प्रासुकम् पुढुमं, पुढम, पढुमं, पढमं- फुडं-स्फुटम् . प्रथमम् | फंदणं-स्पन्दनम्

Loading...

Page Navigation
1 ... 299 300 301 302 303 304 305 306