Book Title: Prakrit Shabda Rupavali
Author(s): Hemchandracharya, Vajrasenvijay
Publisher: Bhadrankar Prakashan

Previous | Next

Page 289
________________ 272 .प्राकृतशब्दरूपावलिः मध्यमः-मज्झिमो रौति-रोइ मुक्त:-मुक्को, मुत्तो रति:-रई रात्रि:-राई, रत्ती यानम्-जाणं रामः-रामो यानपात्रम्-जाणवत्तं राग:-राओ, रागो यात्रा-जत्ता राजकीयम्-राइक, रायकेरें. यार:-जारो यान्ति-जंति .. लाति-लेइ यन्त्रम्-जंतं लक्षणम्-लक्खणं यः-जो लुब्धकः-लोद्धओ, लुद्धओ या-जा ललना-ललणा यत्-जं लास्यम्-लस्सं .. यदि-जइ "ललितम्-ललिअं यस्मात्-जम्हां, जाओ लता-लआ, लदा यावत्-जेत्तिअं, जेत्तिलं, जेद्दहं| व जाव, जा वनिता-विलया, वणिआ युष्मदस्मत्प्रकरणम्- वज्रम्-वरं, वज्जं जुम्हदम्हपयरणं वेतसः-वेडिसो, वेअसो यत्र-जहि, जह, जत्थ व्यापृतः-वावडो यथा-जह, जहा वर्षशतम्-वरिससयं, वाससयं वर्षा-वरिसा, वासा राज्यं-रज्जं . व्रीडा-विड्डा . रम्यम्-रम्म वृश्चिक:-विञ्चओ, विंचुओ, रमते-रमइ . विञ्छिओ राजते-रायइ वक्ष:-वच्छं

Loading...

Page Navigation
1 ... 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306