Book Title: Prakrit Shabda Rupavali
Author(s): Hemchandracharya, Vajrasenvijay
Publisher: Bhadrankar Prakashan

Previous | Next

Page 292
________________ 275 प्राकृतशब्दरूपावलिः अन्नया-अन्यदा अज्ज-अद्य अह-अथ . अवसारिअं-अपसारितम् अक्खाओ-आख्यातः अप्पा-आत्मा अणुन्नाओ-अनुज्ञातः अत्ता-आत्मा अणुजाणह-अनुजानीत अवहडं-अवहृतम्, अपहृतम् अज्झयणं-अध्ययनम् अवद्दालं-अपद्वारम् अच्छेरं, अच्छरिअं, अच्छअरं, | आ अच्छरिज्जं, अच्छरीअं- आढिओ-आदृतः आश्चर्यम् आउ-अप् अणाइनिहणो-अनादिनिधनः आऊ-आयुः . अत्थित्थ-अस्त्यत्र आउलो-आकुलः अत्थित्थं-अस्तित्वम् आतपत्तं-आतपत्रम् अरण्णं-अरण्यम् आएसो-आदेशः अप्पेइ-अर्पयति आवई-आपद् अल्लं, अदं-आर्द्रम् आलस्सं-आलस्यम् अस्सं-आस्यम् आवस्सयं-आवश्यकम् अणं-ऋणम् आसो-अश्वः अन्नारिसो-अन्यादृशः आरत्तियं-आरात्रिकम् अम्हारिसो-अस्मादृशः आसणं-आसनम् अइसरिअं-ऐश्वर्यम् आउण्टणं-आकुञ्चनम् अन्ननं-अन्नुन्नं-अन्योन्यम् आवन्नो-आपन्नः अवगासो-अवकाशः ... आहडं-आहृतम् अवगारो-अपकारः . आमेलो, आवेडो-आपीडः अवसरइ-अपसरति आरिया-आर्या

Loading...

Page Navigation
1 ... 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306