Book Title: Prakrit Shabda Rupavali
Author(s): Hemchandracharya, Vajrasenvijay
Publisher: Bhadrankar Prakashan
View full book text
________________ 276 प्राकृतशब्दरूपावलिः आयरिओ-आचार्यः ईसि-ईषत्. आणीआ-आनीता आलिंगिऊण-आलिङ्ग्य उक्खिवणं-उत्क्षेपणम् आइट्ठो-आदिष्टः उन्भं, उद्धं-ऊर्ध्वम् आसायणा-आशातना . उग्गमो-उद्गमः आओ, आगओ-आगतः उचियं-उचितम् आलिद्धो-आश्लिष्टः .. उम्मीलणं-उन्मीलनम् उवएसो-उपदेशः इयरहा, इहरा-इतरथा उट्टी-उष्ट्र: इक्को-एक: उत्थारो, उच्छाहो-उत्साहः इण्हि-इदानीम् उग्गहो-अवग्रहः इत्थी-स्त्री उड्डलोगम्मि-ऊर्ध्वलोके इ8-इष्टम् उम्बरो, उउम्बरो-उदुम्बरः इणं-इदम् उअ-वणं-उत-वनम् इदो-इतः उक्विटुं-उत्कृष्टम् इङ्गालो-अङ्गारः उक्कोसो-उत्कर्षः इत्थ-अत्र उववाओ-उपपातः इत्थन्तरम्मि-अत्रान्तरे उवविट्ठो-उपविष्टः इसी-ऋषिः उद्धरिऊण-उद्धृत्य इन्धं-चिह्नम् उवसग्गो-उपसर्गः इइ-इति उवयारो-उपचारः इक्किक-एकैकम् उवगारो-उपकारः उग्गतवो-उग्रतपः ईसो-ईशः उज्जुत्तो-उद्युक्तः ईसरो-ईश्वरः उक्खयं, उक्खायं-उत्खातम्
![](https://s3.us-east-2.wasabisys.com/jainqq-hq/a389d00dc89a6a83c77a33cd9d0eb2df0fe4eeaf81040baa285ea904bbfac174.jpg)
Page Navigation
1 ... 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306