Book Title: Prakrit Shabda Rupavali
Author(s): Hemchandracharya, Vajrasenvijay
Publisher: Bhadrankar Prakashan
View full book text
________________ 273 - प्राकृतशब्दरूपावलिः विज्ञप्तिः-विणत्ती ... वाराणसी-वाणारसी वैडूर्यम्-वेरुलिअं, वेडुज्जं वर्ण्य:-वज्जो विशाल:-विसालो वृक्षः-रुक्खो, वच्छो क्षीरम्-छीरं, खीरं क्षमा-छमा क्ष्मा-छमा क्षतम्-छयं क्षुण्णः-छुण्णो क्षेत्रम्-छेत्तं, ख़ित्तं शान्तिः-खन्ती शेषः-सेसो श्यामः-सामो शान्तिः-संती शक्ति:-सत्ती शृङ्गार:-सिङ्गारो श्री:-सिरी श्रद्धा-सा, सद्धा श्रुतिः -सुई श्रामण्यम्-सामण्णं शष्पम्-सर्फ शौण्डीर्यम्-सोण्डीरं, सुण्डीरं शुभम्-सुहं शान्त:-सन्तो शक्तः-सक्को, सत्तो शक्रः-सको. शमितम्-समिअं श्रेष्ठी-सिट्ठी सन्तोष:-संतोसो सर्वत्र-सव्वत्थ / सर्वः-सव्वो स्तेनः-थूणो, थेणो स्वयम्-संयं स्निग्धम्-सणिद्धं, सिणिद्धं, | सनिद्धं सूक्ष्मम्-सण्हं, सुहुमं, सुहमं स्नेहः-सणेहो, नेहो हरिश्चन्द्रः-हरिअन्दो, हरिचन्दो हरिताल:-हलिआरो, हरिआलो हरिद्धा-हलिद्दा ही:-हिरी दाहालद्दा ज्ञानम्-नाणं ज्ञाति:-नाई ज्ञप्तिः-नत्ती षण्ढः-सण्ढो
![](https://s3.us-east-2.wasabisys.com/jainqq-hq/d59c75c38a54a3ddc6956c2ee4ce882104db5e12c92ffe03de9bda2af8c5dd22.jpg)
Page Navigation
1 ... 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306