Book Title: Prakrit Shabda Rupavali
Author(s): Hemchandracharya, Vajrasenvijay
Publisher: Bhadrankar Prakashan

View full book text
Previous | Next

Page 286
________________ 269 प्राकृतशब्दरूपावलिः चेटी-चेडी . .. चेतना-चेयणा चैत्रः-चइत्तो, चेत्तो झटिति-झत्ति छाया-छाही, छाआ छागः-छालो छागी-छाली छत्रम्-छत्तं छिद्रम्-छिदं छेदः-छेओ तडागम्-तलागं तनयः-तणओ तत्परः-तप्परो ताप:-तावो तप्तम्-तप्पं तात:-ताओ तुष्ट:-तुट्ठो तेन-तेणं, तेण तथा-तह, तहा तृष्णा-तण्हा / तत्र-तहि, तह, तत्थ त्यांगः-चाओ तावत्-तेत्तिअं, तेत्तिलं, तेद्दहं, ता, ताव जगत्प्रधानम्-जगप्पहाणं जटा-जडा जनकः-जणगो जपा-जवा जाड्यम्-जड़ें जाति:-जाई जात:-ज़ाओ जात्यम्-जच्चं जापक:-जावगो जिन:-जिणो जीर्णम्-जुण्णं, जिण्णं जीवितम्-जीवियं, जी जिष्णुः-ज़िण्हू दकम्-दगं दशा-दसा दृष्टिः-दिट्ठी दर्शनम्-दरिसणं, दंसणं दण्डधर:-दंडधरो दान-दाणं दात्रं-दत्तं दीप्ति:-दित्ती दुग्धम्-दुद्धं झषम्-झसं

Loading...

Page Navigation
1 ... 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306