Book Title: Prakrit Shabda Rupavali
Author(s): Hemchandracharya, Vajrasenvijay
Publisher: Bhadrankar Prakashan

Previous | Next

Page 284
________________ प्राकृतशब्दरूपावलिः 267 इन्द्रः-इन्दो . इन्दुः-इन्दू इन्द्रभूति:-इन्दभूई इभ्य:-इब्भो इष्टापूर्तः-इट्ठापुत्तो इत्यादि-इच्चाइ . इभः-इहो इन्धनं-इन्धणं इष्वासः-इसासो उत्पाटितम्-उप्पाडिअं उदीर्णम्-उइण्णं, उदिण्णं उद्वेगः-उव्वेओ उद्भव:- उब्भवो उद्यमः-उज्जमो उपधिः- उवही उपलः- उवलो ऊ ऊष्मा-उम्हा ऊषरम्-ऊसरं ऊर्णनाभ:- उण्णणाहो ऊर्जम्-उज्ज ईर्या-इरिया ईर्ष्या-ईसा.. ईडा-ईला ईर्ष्यालुः-ईसालू ऋक्ष:- रिच्छो, रिक्खो एकाग्रः-एगग्गो, एकग्गो एकान्त:-एगंतो एषणा-एसणा एकदा-एक्कसि, एक्कसि, एक्कइआ, एगया उत्तमः-उत्तिमो उग्रः-उग्गो उल्का-उक्का उद्भटः- उब्भडो उत्कटम्-उक्कडं उत्कर:-उक्केरो, उक्करो उटजम्-उडयं, उडजं उत्कण्ठा-उक्कण्ठा उत्पलम्-उप्पल उत्पात:-उप्पाओ . ऐक्यम्-एवं ऐश्वर्यम्-अइसरियं / ओ ओदनम्-ओयणं ओष्ठम्-ओटुं

Loading...

Page Navigation
1 ... 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306