________________ - 254 प्राकृतशब्दरूपावलिः करिकर्णचंचला लक्ष्मी:-करिकण्णचंचला लच्छी। आयुषः क्षणमपि न विश्वास:-आउस्स खणमवि न वीसासो। स्वजनवियोगेन मे मनोऽतीवतरं पीडयंति-सयणविजोगेण मज्झ मणो अईवयरं पीलेइ। अयमाकाशवायुः स्वेदलवानाचामति-इणमो आगासवाऊ सेयलवा आयामेइ। केशरिनादं निशम्य सर्वे मृगास्त्रसन्ति-केसरिनाअं निसम्म सव्वे मिगा तसन्ति। . जीवोऽनादिनिधनः-जीवो अणाइनिहणो / प्रवाहत: कर्मानादिनिधनं-पवाहओ कम्मं अणाइनिहणं / पापेन दुःखितो धर्मेण सुखितश्च-पावेण दुक्खिओ धम्मेण सुहिओ य। . . . सम्यक्त्वपूर्वकं सकलं सफलम्-सम्मत्तपुव्वयं सयलं सहलं / अन्यत्सर्वं निरर्थकम्-अन्नं सव्वं निरत्थयं / धर्म उत्तमः पुरुषार्थ:-धम्मो उत्तिमो पुरिसत्थो / त्रिकालं जिनपूजनं कुर्यात्-तियालं जिणपूयणं कुज्जा। मिथ्यात्वं परिहरत-मिच्छत्तं परिहरह। सुसाधवः सदा वन्दनीयाः-सुसाहुणो सया वंदणिज्जा। . अभिनवं श्लोकं शिक्षेत-अहिणवं सिलोगं सिक्खिज्जा / अज्ञानं खलु महाभयम्-अन्नाणं खु महब्भयं / जीवाजीवादिज्ञानं कुर्यात्-जीवाजीवाइणाणं कुज्जा। ततः सम्यग्धर्मप्रतिपत्तिः-तओ सम्मं धम्मपडिवत्ती। राजरक्षितानि तपोवनानि भवन्ति-रायरक्खियाणि तवोवणाणि हुंति