________________ प्राकृतशब्दरूपावलिः 255 न किंचित्प्रतिपन्नं राज्ञा-न किंचि पडिवन्नं राइणा / धर्मकार्ये उद्युक्तः श्रावको भवति-धम्मकज्जमि उज्जुओ सावगो होइ / पुष्णाति धर्मं स पौषधः-पोसेइ धम्मं सो पोसहो। पंच महाव्रतानि साधूनाम्-पंच महव्वयाणि साहूणं / द्वादशव्रतानि श्रावकाणाम्-दुवालसवयाणि सावगाणं / प्रतिदिवसमावश्यकं कुर्यात्-पइदिवसमावस्सयं कुज्जा। . दुर्मन्त्रिणा नृपतिविनश्यति -दुम्मन्तिणा निवई विणस्सइ / शठसंसर्गाच्छीलं विनश्यति-सढसंसग्गा सीलं विणस्सइ / यदि सद्विद्या तस्मात्किं धनैः-जइ.सव्विज्जा ता किं धणेहिं / वीरस्य प्रथमो गणधरो गौतमः-वीरस्सं पढमो गणहरो गोयमो। ऋषभस्य च पुण्डरीक:-रिसहस्स य पुंडरीओ। अकामब्रह्मचर्यवासेनापि देवलोके गम्यते-अकामबंभचेरवासेण वि देवलोगे गम्मइ। द्रव्यपर्यायोभयस्वरूपो भावः-दव्वपज्जायोभयसरूवो भावो / धर्माधर्माकाशकालजीवपुद्गला द्रव्याणि धम्माधम्मागासकालजीवपुग्गला दव्वाई। उदये १भानेमेः सर्वे पदार्था दृश्यन्ते-उदयम्मि भाणेमिस्स सव्वे पयत्था दीसन्ति / . प्रवचनरागः संसारजलधिपोतकल्प:-पवयणरागो संसारजलहिपोयकप्पो। / परमपदं शाश्वतं स्थानं सिद्धशिला-परमपयं सासयं ठाणं सिद्धसिला। 1. सूर्यस्य.