________________ * प्राकृतशब्दरूपावलिः // श्रीरस्तु // ॥श्रीगुरवे नमः // ॥प्राकृतवाक्यानां संस्कृतम् / / णमो जिणाणं-नमो जिनेभ्यः / धम्मो जयइ-धर्मो जयति / वणं गच्छामि-वनं गच्छामि / णिवो गच्छइ-नृपो गच्छति / णमो अरिहन्ताणं-नमोऽर्हद्भ्यः / मुणी धम्मं कहेइ-मुनिर्धर्मं कथयति / उसहं णमह-ऋषभं नमत। . गुरुणो णमामि-गुरून् नमामि / पसंसणिज्जं सील-प्रशंसनीयं शीलम् / किं ते उव्वेयकारणं-किं ते उद्वेगकारणम् / इओ गओ देवदिण्णो-इतो गतो देवदत्तः / देव देहि समीहियं-देव देहि समीहितम् / मए राइणो निवेइयं-मया राज्ञे निवेदितम् / मए जावज्जीवंण भोत्तव्वं-मया यावज्जीवं न भोक्तव्यम् / सव्वेसि पियं वत्तव्वं-सर्वेषां प्रियं वक्तव्यम् / जिणवाणी सुणह-जिनवाणी श्रुणुत / एसो मे बन्धवो-एष मे बान्धवः / धम्मेण धणसमिद्धी-धर्मेण धनसमृद्धिः / धम्मेण सुवित्थडा कित्ती-धर्मेण सुविस्तृता कीतिः / धम्मो पावेइ सुरलोग-धर्मः प्रापयति सुरलोकम् / जत्तो गुणेसु कायव्वो-यत्नो गुणेषु कर्तव्यः / एअस्स सफलं जीवियं-एतस्य सफलं जीवितम् /