________________ प्राकृतशब्दरूपावलिः 257 सो मूसावायं ण भासेइ-स मृषावादं न भाषते / मिच्छत्थु मे सव्वदुरियं-मिथ्यास्तु मे सर्वदुरितम्। णमुत्थु पवयणदेवीए-नमोऽस्तु प्रवचनदेव्यै / निम्मलं गंगाए जलं-निर्मलं गङ्गाया जलम् / अँउणाइ असियं पाणिअं-यमुनाया १असितं पानीयम् / मित्ती मे सव्वभूयेसु-मैत्री मे सर्वभूतेषु / एगोहं णत्थि मे कोइ - एकोऽहं नास्ति मे कोऽपि। जिणसासणं पवज्जामि-जिनशासनं प्रपद्ये / थुणामि बम्भचेरधारगे-स्तौमि ब्रह्मचर्यधारकान् / सन्तु जिणा मे सरणं-सन्तु जिना मे शरणम् / देवावि तं णमंसन्ति-देवा अपि तं नमस्यन्ति / कुसलं ते सरीरस्स-कुशलं ते शरीरस्य। . देवो तुह दरिसणओ मज्झ पावं पणटुं-देव तव दर्शनतो मम पापं प्रणष्टम्। ण होइ मियंकबिम्बाओ अंगाखुट्ठी-न भवति मृगाङ्कबिम्बादङ्गारवृष्टिः / जं पुव्वण्हे दिटुं तं अवरण्हे ण दीसइ-यत्पूर्वाणे दृष्टं तदपराह्वे न दृश्यते। सुमिणतुल्लो एसो संसारो-स्वप्नतुल्य एष संसारः / पमाओं परमो सत्तू-प्रमादः परमः शत्रुः / मेहो गज्जइ-मेघो गर्जति / वच्छाओ पण्णाइँ पडन्ति-वृक्षात् पर्णानि पतन्ति / निज्जलमिणमो तलायं-निर्जलमिदं तडागम् / णाहं करेमि रोसं-नाऽहं करोमि रोषम् / माइं२ काही रोसं-मा कार्षी रोषम्। 1. कृष्णम्. 2. माइं इति मार्थे प्रयोक्तव्यम्। . .