________________ 258 प्राकृतशब्दरूपावलिः दुवालसंगं पणिवयामि-द्वादशाङ्गं प्रणिपतामि / एआओ मालाओ पेच्छ-एता मालाः प्रेक्षस्व। . गिरिम्मि सत्तुंजयम्मि पउराइँ जिणघराइँ सन्ति-गिरौ शत्रुञ्जये प्रचूराणि जिनगृहाणि सन्ति। .. अइक्कन्तेसु बहुसु वासेसु पइण्णा संपुण्णा-अतिक्रान्तेषु बहुषु वर्षेषु प्रतिज्ञा सम्पूर्णा / मन्दपुण्णाणं गेहेसु लच्छी ण चिट्ठइ-मन्दपुण्यानां गृहेषु लक्ष्मीन तिष्ठति। पुव्वकयाणं कम्माणमेरिसो फलविवागो दीसइ-पूर्वकृतानां कर्मणामीदृशः फलविपाको दृश्यते / वन्दामि अज्जवइरं-वन्दे आर्यवज्रम्। वन्दामि भगवई देवि-वन्दे भगवती देवीम् / गिरिणो वाउणा ण कंपन्ति-गिरयो, वायुना न कम्पन्ते / चन्देणं रयणी सोहइ-चन्द्रेण रजनी शोभते / णटुं ते सत्तुसइण्णं-नष्टं ते शत्रुसैन्यम् / वणम्मि सिगाला रत्तीए सद्दे कुणन्ति-वने शृगाला रात्रौ शब्दान् कुर्वन्ति / अट्ठारहदोसविवज्जिया जिणा भणिया-अष्टादशदोषविवर्जिता जिना भणिताः। निरीहा चेव तवस्सिणो हवन्ति-निरीहाश्चैव तपस्विनो भवन्ति / अइपरिक्खीणदेहो लक्खिज्जसि-अतिपरिक्षीणदेहो लक्ष्यसे / पत्तो मासमत्तेण कालेण खिइपइट्ठियं-प्राप्तो मासमात्रेण कालेन क्षितिप्रतिष्ठितम् / मए सत्थाणि परिसीलियाणि-मया शास्त्राणि परिशीलितानि। . अहमेण्डिं नाअं पढामि-अहमिदानी न्यायं पठामि। .