________________ 259 प्राकृतशब्दरूपावलिः अकयपुण्णा परपरिहवं सहन्ति-अकृतपुण्याः परपरिभवं सहन्ते / बुभुक्खाओ पीलियोम्हि-बुभुक्षातः पीडितोऽस्मि / अह पत्तो वसन्तमासो-अथ प्राप्तो वसन्तमासः / पज्जुसणापव्वम्मि अवस्सं सावगेहिं धम्मो करणिज्जोपर्युषणापर्वण्यवश्यं श्रावकैर्धर्मः करणीयः। . जिणेहिं दुविहो धम्मो पन्नत्तो-जिनैर्द्विविधो धर्मः प्रज्ञप्तः। . पवत्तो पायलित्तपुरम्मि ऊसवो-प्रवृत्तः पादलिप्तपुरे उत्सवः / मए तिण्णि रयणांणि अंगीकयाणि-मया त्रीणि रत्नान्यङ्गीकृतानि पूइयव्वा सइ कुलदेवीओ-पूजयितव्याः सदा कुलदेव्यः / आराहइयव्वं सम्मइंसणं-आराधयितव्यं सम्यग्दर्शनम् / इत्थीसंसग्गो ण कायव्वो-स्त्रीसंसर्गो न कर्त्तव्यः / धम्मम्मि उज्जमो विहेओ-धर्मे उद्यमो विधेयः / नाणदंसणचरित्तलोहो पसत्थलोहो-ज्ञानदर्शनचारित्रलोभः प्रशस्त लोभः / पुत्तकलत्ताईणि अणिच्चाणि हवन्ति-पुत्रकलत्रादीन्यनित्यानि भवन्ति / चलणसहावो धम्मो-चलनस्वभावो धर्मः / थिरसहावो अहम्मो-स्थिरस्वभावोऽधर्मः / नाणं पञ्चविहं पन्नत्तं-ज्ञानं पञ्चविधं प्रज्ञप्तम् / दसविहो साहुधम्मो पडिवाइओ-दशविधः साधुधर्मः प्रतिपादितः / मए संपुण्णं समणत्तणं परिवालियं-मया सम्पूर्ण श्रमणत्वं परिपालितम् / / विरतं मे चित्तं भवपवञ्चाओ-विरक्तं मे चित्तं भवप्रपञ्चात् / समुप्पन्नं केवलं जम्बूसामिस्स-समुत्पन्नं केवलं जम्बूस्वामिनः / पुव्वब्भासओ इमस्स ममोवरि रागोत्थि-पूर्वाभ्यासतोऽस्य ममोपरि रागोऽस्ति /