________________ 253 प्राकृतशब्दरूपावलिः सर्वसंक्लेशजनक आत्मसौस्थ्यविबाधको रागो नाम दशमम्सव्वसंकिलेसजणगो अप्पसुत्थविबाहगो रागो णाम दसमं / शमेन्धनदवानलो निर्वाणमार्गाग्निर्द्वषो नामैकादशम्-समिंधणदवाणलो निव्वाणमग्गग्गी देसो णाम एक्कारसं / शारीरमानसानेकाधिव्याधिसमुत्पादक: कलहो नाम द्वादशम्सारीरमाणसाणेगाहिवाहिसमुप्पायगो कलहो णाम दुवालसं / असदोषारोपणस्वरूपं अज्ञानसहचरितभावमभ्याख्यानं नाम त्रयोदशम्-असद्दोसारोवणसरूवं अन्नाणसहचरियभावमब्भक्खाणं नाम तेरसं। परगुह्योद्घट्टनस्वभावं भववारिधिविवर्धनेन्दुः पैशुन्यं नाम चतुर्दशम्परगुज्झुग्घट्टणसहावं भववारिहिविवड्डणिन्दू पेसुनं नाम चउद्दसं। शीतोष्णक्षुत्पिपासाद्यनेकदुःखशतसहस्रकलितस्वरूप-नरकादिपतनसाधनं रत्यरतीनाम पंचदशम्-सीउण्ह खुहापिवासाइणेगदुक्खसयसहस्सकलियसरूवनरगाइपडणसाहणं रत्तरईनाम पण्णरहं / अनेकदुःखदारिद्योपद्रवसंकीर्णभववासहेतुः परपरिवादो नाम षोडशम्-अणेगदुःक्खदालिदुवद्दवसंकिण्णभववासहेऊ परपरिवाओ नाम सोलसं।. .. महानर्थपरंपरातरुश्रेणीविकटभवाटवीभ्रमणहेतुर्मायामृषावादो नाम सप्तदशम्-महाणत्थपरंपरातरुसेढीवियडभवाडवीभमणहेऊ मायामुसावाओ नाम सत्तरसं / संसारसंततिप्रवर्धनैकबीजं मोहप्रासादमूलं मिथ्यादर्शनशल्यं नामाष्यदशम्-संसारसंतइपवड्ढणेगबीयं मोहपासायमूलं मिच्छादंसणसलं नामाट्ठारसं। ... धर्मो द्विविधः श्रुतचारित्रभेदात्-धम्मो दुविहो सुयचारित्तभेआ।