________________ 252 . . . प्राकृतशब्दरूपावलिः सत्यप्रतिज्ञाः खलु तपस्विनो भवन्ति-सच्चप्पइण्णा खु तवस्सिणो हवन्ति / मेरुसंयोगात्तृणमपि कनकं जायते-मेरुसंजोगा तणमवि कणयं जायइ। अष्टादशपापस्थानानि सदा वानि-अवारसपावट्ठाणाणि सइ वज्जाइं। तत्र प्राणातिपातो नाम प्रथमं पापस्थानं महानर्थकुलगृहम्-तत्थ पाणाइवाओ नाम पढम पावट्ठाणं महाणत्थकुलहरं। . मृषावादो नाम द्वितीयं महापापविवर्धकं पापस्थानम्-मुसावाओ नाम बीयं महापावविवड्डगं पावट्ठाणं / अदत्तादानं नाम तृतीयं इहपरलोकदुःखैकहेतुपापस्थानम्-अदिन्नादाणं नाम तइयं इहपरलोगदुहेगहेउपावट्ठाणं / .. परब्रह्मपदविघ्ननिबन्धनं द्रव्यभावप्राणहरणमब्रह्मनाम चतुर्थम्परबंभपयविग्घनिबंधणं दंव्वभावपाणहरणमबंभं नाम चउत्थं / सुविबुधजीवग्रहिलविधौ ग्रहः परिग्रहः मूर्छापरपर्याय: पंचमम्सुविबुहजीवगहिलविहिम्मि ग्गहो परिग्गहो मुच्छवरपज्जाओ पंचमं / आत्मशरीरसंतापनदावानल: प्रीतिविनाशफल: क्रोधो नाम षष्ठम्आयसरीरसंतावणदावाणलो पीइविणासफलो कोहो णाम छर्छ / ज्ञानादिभावासु विनाशनाजगरो विशेषतो विनयनाशको मानो नाम सप्तमम्-नाणाईभावासुविणासणाजगरो विसेसओ विणयणासगो माणो णाम सत्तमं / सत्यसूर्यास्तसंध्या दुर्यशोराजधानी आर्जवविनाशिनी माया नामाष्टमम्-सच्चसूरियत्थसंझा दुज्जसोरायहाणी अज्जवविणासिणी माया णाममट्ठमं / सर्वसत्त्वसंत्रासको महासर्पकल्पः सर्वविनाशको लोभो नाम नवमम्सव्वसत्तसंतासगो महासप्पकप्पो सव्वविणासगो लोहो णामं णवमं। 1. असवः प्राणाः।