________________ प्राकृतशब्दरूपावलिः लुब्धा नरा नरके पतन्ति-लुद्धा णरा णरगे पडन्ति / नमः संयोगाद्विप्रमुक्ताय-णमो संजोगा विप्पमुक्कस्स / इदानीं तव कार्यं करिष्यामि-एण्हिं तुह कज्जं करिस्सामि / पापस्य गुरुपार्वे गर्दा कार्या-पावस्स गुरुंपासम्मि गरिहा कज्जा। . एष तव पूर्वभवभर्ता-एसो तुह पुव्वभवभत्ता / / ध्यानगतचित्तं साधुं प्रभणन्ति-झाणगयचित्तं साहुं पभणंति / निश्चलचित्तस्य त्रुट्यति भवपाश:-णिच्चलचित्तस्स तुट्टइ भवपासो। मुनयो ध्यानानलेन दहन्ति कर्माणि-मुणिणो झाणाणलेण दहति कम्माणि / .. . . . जनोऽनुभवति शुभाशुभं कर्म-जणो अणुहवइ सुहासुहं कम्म। सद्धर्मेण देहाद् रोगाः प्रणष्टाः-सद्धम्मेणं देहाओ रोगा पणट्ठा / मम प्रतिज्ञा संपूर्णा अभवत्-मह पइण्णा संपुण्णा होत्था / स मुनिवरेन्द्रं वन्दते विनयेन-सो मुणिवरिंदं वंदइ विणयेणं / भवनद्वारे सा समुपस्थिता-भवणदुवारम्मि सा समुवट्ठिया / दत्त्वा धर्मलाभं मुनिवरेण प्रतिपादितं धर्मस्वरूपम् -दाऊण धम्मलाहं मुणिवरेणं पडिवाइयं धम्मसरूवं। जिनस्य देशना कदापि निष्फला न जायतें वीरस्य भगवतो जाता इति आश्चर्यम्-जिणस्स देसणा कया वि णिप्फला ण जायइ। वीरस्स भगवओ जाया इइ अच्छेरं। दर्शनभ्रष्टस्य नास्ति निर्वाणम्-दंसणभट्ठस्स नत्थि निव्वाणं / मा हिंस्यात्सर्वभूतानि-मा हिंसिज्जा सव्वभूयाणि / कनकमिव चतुभिर्धर्मं परीक्षेत-कणयं व चउहि धम्म परिक्खिज्जा। मनसा देवानां वाचा नृपाणां च कार्यसिद्धिर्भवति-मणसा देवाणं वाया निवाण य कज्जसिद्धी हवइ।