________________ 250 'प्राकृतशब्दरूपावलिः // श्रीरस्तु / / . ॥श्रीगुरवे नमः॥ . ॥संस्कृतवाक्यानां प्राकृतम् // न मोक्तव्यो जिनधर्मः - ण मुत्तव्वो जिणधम्मो / यथा जातं तथा कथितम् - जह जायं तह कहियं / दानेनाजितं पुण्यम् - दाणेणज्जियं पुण्णं . . एषा प्रत्यक्षा राक्षसी-एसा पच्चक्खा रक्खसी। नरकस्य चत्वारि द्वाराणि-नरगस्स चत्तारि दाराणि / भगवन् का मम गतिर्भविष्यति-भयंवं का मे गई भविस्सइ / भगवतो देशना भवमथनी.- भगवओ देसणा भवमहणी / कृतस्य कर्मणः पश्चात्तापः कर्तव्यः - कयस्स कम्मणो पच्छायावो कायव्वो। . नृपपुरुषैः सार्धमागतः - निवपुरिसेहिं सद्धिमागओ। तव नाम न जानामि-तुज्झ णामं ण जाणामि / मम नाम देवदत्तः - मज्झ णामं देवदिनो। इदं पुस्तकं कुत आनीतम्-इणं पुत्थयं कुदो आणीयं / / जिनभवनं दृष्टं त्वया-जिणभवणं दिटुं तए / भक्तिभर निर्भराङ्गः पुरुषो दृष्टः / भत्तिभरनिब्भरङ्गो पुरिसो दिट्ठो / घनघातिचतुष्ककर्मदलनार्थं यत्नः कर्तव्यः- घणघाइचउक्ककम्मदलणत्थं जत्तो कायव्वो। लोकालोकप्रकाशकं केवलज्ञानम्-लोआलोअपयासगं केवलनाणं / संसारे नास्ति सौख्यम्-संसारम्मि नत्थि सुक्खं /