Book Title: Prakrit Shabda Rupavali
Author(s): Hemchandracharya, Vajrasenvijay
Publisher: Bhadrankar Prakashan
View full book text
________________ प्राकृतशब्दरूपावलिः 257 सो मूसावायं ण भासेइ-स मृषावादं न भाषते / मिच्छत्थु मे सव्वदुरियं-मिथ्यास्तु मे सर्वदुरितम्। णमुत्थु पवयणदेवीए-नमोऽस्तु प्रवचनदेव्यै / निम्मलं गंगाए जलं-निर्मलं गङ्गाया जलम् / अँउणाइ असियं पाणिअं-यमुनाया १असितं पानीयम् / मित्ती मे सव्वभूयेसु-मैत्री मे सर्वभूतेषु / एगोहं णत्थि मे कोइ - एकोऽहं नास्ति मे कोऽपि। जिणसासणं पवज्जामि-जिनशासनं प्रपद्ये / थुणामि बम्भचेरधारगे-स्तौमि ब्रह्मचर्यधारकान् / सन्तु जिणा मे सरणं-सन्तु जिना मे शरणम् / देवावि तं णमंसन्ति-देवा अपि तं नमस्यन्ति / कुसलं ते सरीरस्स-कुशलं ते शरीरस्य। . देवो तुह दरिसणओ मज्झ पावं पणटुं-देव तव दर्शनतो मम पापं प्रणष्टम्। ण होइ मियंकबिम्बाओ अंगाखुट्ठी-न भवति मृगाङ्कबिम्बादङ्गारवृष्टिः / जं पुव्वण्हे दिटुं तं अवरण्हे ण दीसइ-यत्पूर्वाणे दृष्टं तदपराह्वे न दृश्यते। सुमिणतुल्लो एसो संसारो-स्वप्नतुल्य एष संसारः / पमाओं परमो सत्तू-प्रमादः परमः शत्रुः / मेहो गज्जइ-मेघो गर्जति / वच्छाओ पण्णाइँ पडन्ति-वृक्षात् पर्णानि पतन्ति / निज्जलमिणमो तलायं-निर्जलमिदं तडागम् / णाहं करेमि रोसं-नाऽहं करोमि रोषम् / माइं२ काही रोसं-मा कार्षी रोषम्। 1. कृष्णम्. 2. माइं इति मार्थे प्रयोक्तव्यम्। . .
![](https://s3.us-east-2.wasabisys.com/jainqq-hq/62596db6a9ff655a834563f8ad4d59e04a5c3538b0cebf1436bd0a9acdaed724.jpg)
Page Navigation
1 ... 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306