Book Title: Prakrit Shabda Rupavali
Author(s): Hemchandracharya, Vajrasenvijay
Publisher: Bhadrankar Prakashan

Previous | Next

Page 277
________________ 260 . . प्राकृतशब्दरूपावलिः भो महाणुभाव वञ्चणापरिणामं चय-भो महानुभाव वञ्चनापरिणाम त्यज। लच्छीतिलयं णामं णयरमत्थि-लक्ष्मीतिलकं नाम नगरमस्ति / कयं तेण पाणिग्गहणं-कृतं तेन पाणिग्रहणम् / .. जणणीए चिन्तियं-जनन्या चिन्तितम् / / विनाओ तुह वुत्तन्तो इमिणा-विज्ञातस्तव वृत्तान्तोऽनेन / रवओवसममुवगयं चरित्तमोहणीयं-क्षयोपशममुपगतं चारित्रमोहनीयम्। . माइल्लो पुरिसो निरयं गच्छइ-मायावी पुरुषो निरयं गच्छति / पवनो विजयवद्धमाणायरियसमीवे पव्वज्ज-प्रपन्नो विजयवर्द्धमानाचार्यसमीपे प्रव्रज्याम्। पत्तो मए देवसेणगुरुसमीवे सव्वण्णुभासिओ धम्मो-प्राप्तो मया देवसेनगुरुसमीपे सर्वज्ञभाषितो धर्मः / गओ सो पाडलीपुत्तं दव्वसंगहणिमित्तं-गतः स पाटलीपुत्रं द्रव्यसङ्ग्रहनिमित्तम् / सुविणम्मि सुवण्णकलसो मुहं पविसन्तो मे दिट्ठो-स्वप्ने सुवर्णकलशो मुखं प्रविशन् मया दृष्टः / , तेण मुणिणा अणसणविहिणा सरीरं परिचत्तं-तेन मुनिनाऽनशनविधिना शरीरं परित्यक्तम् / समत्थमेइणीतिलयभूयं जयपुरं नाम नयरमत्थि-समस्त-मेदिनीतिलकभूतं जयपुरं नाम नगरमस्ति / परदव्वाहरणम्मि महन्तं पावं-परद्रव्यापहरणे महत्पापम् / किं ण हवन्ति सुरहिकुसुमेसुं किमिओ-किं न भवन्ति सुरभिकुसुमेषु कृमयः /

Loading...

Page Navigation
1 ... 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306