Book Title: Prakrit Shabda Rupavali
Author(s): Hemchandracharya, Vajrasenvijay
Publisher: Bhadrankar Prakashan

Previous | Next

Page 276
________________ 259 प्राकृतशब्दरूपावलिः अकयपुण्णा परपरिहवं सहन्ति-अकृतपुण्याः परपरिभवं सहन्ते / बुभुक्खाओ पीलियोम्हि-बुभुक्षातः पीडितोऽस्मि / अह पत्तो वसन्तमासो-अथ प्राप्तो वसन्तमासः / पज्जुसणापव्वम्मि अवस्सं सावगेहिं धम्मो करणिज्जोपर्युषणापर्वण्यवश्यं श्रावकैर्धर्मः करणीयः। . जिणेहिं दुविहो धम्मो पन्नत्तो-जिनैर्द्विविधो धर्मः प्रज्ञप्तः। . पवत्तो पायलित्तपुरम्मि ऊसवो-प्रवृत्तः पादलिप्तपुरे उत्सवः / मए तिण्णि रयणांणि अंगीकयाणि-मया त्रीणि रत्नान्यङ्गीकृतानि पूइयव्वा सइ कुलदेवीओ-पूजयितव्याः सदा कुलदेव्यः / आराहइयव्वं सम्मइंसणं-आराधयितव्यं सम्यग्दर्शनम् / इत्थीसंसग्गो ण कायव्वो-स्त्रीसंसर्गो न कर्त्तव्यः / धम्मम्मि उज्जमो विहेओ-धर्मे उद्यमो विधेयः / नाणदंसणचरित्तलोहो पसत्थलोहो-ज्ञानदर्शनचारित्रलोभः प्रशस्त लोभः / पुत्तकलत्ताईणि अणिच्चाणि हवन्ति-पुत्रकलत्रादीन्यनित्यानि भवन्ति / चलणसहावो धम्मो-चलनस्वभावो धर्मः / थिरसहावो अहम्मो-स्थिरस्वभावोऽधर्मः / नाणं पञ्चविहं पन्नत्तं-ज्ञानं पञ्चविधं प्रज्ञप्तम् / दसविहो साहुधम्मो पडिवाइओ-दशविधः साधुधर्मः प्रतिपादितः / मए संपुण्णं समणत्तणं परिवालियं-मया सम्पूर्ण श्रमणत्वं परिपालितम् / / विरतं मे चित्तं भवपवञ्चाओ-विरक्तं मे चित्तं भवप्रपञ्चात् / समुप्पन्नं केवलं जम्बूसामिस्स-समुत्पन्नं केवलं जम्बूस्वामिनः / पुव्वब्भासओ इमस्स ममोवरि रागोत्थि-पूर्वाभ्यासतोऽस्य ममोपरि रागोऽस्ति /

Loading...

Page Navigation
1 ... 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306