Book Title: Prakrit Shabda Rupavali
Author(s): Hemchandracharya, Vajrasenvijay
Publisher: Bhadrankar Prakashan
View full book text
________________ 252 . . . प्राकृतशब्दरूपावलिः सत्यप्रतिज्ञाः खलु तपस्विनो भवन्ति-सच्चप्पइण्णा खु तवस्सिणो हवन्ति / मेरुसंयोगात्तृणमपि कनकं जायते-मेरुसंजोगा तणमवि कणयं जायइ। अष्टादशपापस्थानानि सदा वानि-अवारसपावट्ठाणाणि सइ वज्जाइं। तत्र प्राणातिपातो नाम प्रथमं पापस्थानं महानर्थकुलगृहम्-तत्थ पाणाइवाओ नाम पढम पावट्ठाणं महाणत्थकुलहरं। . मृषावादो नाम द्वितीयं महापापविवर्धकं पापस्थानम्-मुसावाओ नाम बीयं महापावविवड्डगं पावट्ठाणं / अदत्तादानं नाम तृतीयं इहपरलोकदुःखैकहेतुपापस्थानम्-अदिन्नादाणं नाम तइयं इहपरलोगदुहेगहेउपावट्ठाणं / .. परब्रह्मपदविघ्ननिबन्धनं द्रव्यभावप्राणहरणमब्रह्मनाम चतुर्थम्परबंभपयविग्घनिबंधणं दंव्वभावपाणहरणमबंभं नाम चउत्थं / सुविबुधजीवग्रहिलविधौ ग्रहः परिग्रहः मूर्छापरपर्याय: पंचमम्सुविबुहजीवगहिलविहिम्मि ग्गहो परिग्गहो मुच्छवरपज्जाओ पंचमं / आत्मशरीरसंतापनदावानल: प्रीतिविनाशफल: क्रोधो नाम षष्ठम्आयसरीरसंतावणदावाणलो पीइविणासफलो कोहो णाम छर्छ / ज्ञानादिभावासु विनाशनाजगरो विशेषतो विनयनाशको मानो नाम सप्तमम्-नाणाईभावासुविणासणाजगरो विसेसओ विणयणासगो माणो णाम सत्तमं / सत्यसूर्यास्तसंध्या दुर्यशोराजधानी आर्जवविनाशिनी माया नामाष्टमम्-सच्चसूरियत्थसंझा दुज्जसोरायहाणी अज्जवविणासिणी माया णाममट्ठमं / सर्वसत्त्वसंत्रासको महासर्पकल्पः सर्वविनाशको लोभो नाम नवमम्सव्वसत्तसंतासगो महासप्पकप्पो सव्वविणासगो लोहो णामं णवमं। 1. असवः प्राणाः।
Page Navigation
1 ... 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306