Book Title: Prakrit Shabda Rupavali
Author(s): Hemchandracharya, Vajrasenvijay
Publisher: Bhadrankar Prakashan

Previous | Next

Page 270
________________ 253 प्राकृतशब्दरूपावलिः सर्वसंक्लेशजनक आत्मसौस्थ्यविबाधको रागो नाम दशमम्सव्वसंकिलेसजणगो अप्पसुत्थविबाहगो रागो णाम दसमं / शमेन्धनदवानलो निर्वाणमार्गाग्निर्द्वषो नामैकादशम्-समिंधणदवाणलो निव्वाणमग्गग्गी देसो णाम एक्कारसं / शारीरमानसानेकाधिव्याधिसमुत्पादक: कलहो नाम द्वादशम्सारीरमाणसाणेगाहिवाहिसमुप्पायगो कलहो णाम दुवालसं / असदोषारोपणस्वरूपं अज्ञानसहचरितभावमभ्याख्यानं नाम त्रयोदशम्-असद्दोसारोवणसरूवं अन्नाणसहचरियभावमब्भक्खाणं नाम तेरसं। परगुह्योद्घट्टनस्वभावं भववारिधिविवर्धनेन्दुः पैशुन्यं नाम चतुर्दशम्परगुज्झुग्घट्टणसहावं भववारिहिविवड्डणिन्दू पेसुनं नाम चउद्दसं। शीतोष्णक्षुत्पिपासाद्यनेकदुःखशतसहस्रकलितस्वरूप-नरकादिपतनसाधनं रत्यरतीनाम पंचदशम्-सीउण्ह खुहापिवासाइणेगदुक्खसयसहस्सकलियसरूवनरगाइपडणसाहणं रत्तरईनाम पण्णरहं / अनेकदुःखदारिद्योपद्रवसंकीर्णभववासहेतुः परपरिवादो नाम षोडशम्-अणेगदुःक्खदालिदुवद्दवसंकिण्णभववासहेऊ परपरिवाओ नाम सोलसं।. .. महानर्थपरंपरातरुश्रेणीविकटभवाटवीभ्रमणहेतुर्मायामृषावादो नाम सप्तदशम्-महाणत्थपरंपरातरुसेढीवियडभवाडवीभमणहेऊ मायामुसावाओ नाम सत्तरसं / संसारसंततिप्रवर्धनैकबीजं मोहप्रासादमूलं मिथ्यादर्शनशल्यं नामाष्यदशम्-संसारसंतइपवड्ढणेगबीयं मोहपासायमूलं मिच्छादंसणसलं नामाट्ठारसं। ... धर्मो द्विविधः श्रुतचारित्रभेदात्-धम्मो दुविहो सुयचारित्तभेआ।

Loading...

Page Navigation
1 ... 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306