Book Title: Prakrit Praveshika 1
Author(s): Prabhudas Bechardas Parekh, Prashamrativijay
Publisher: Pravachan Prakashan Puna

View full book text
Previous | Next

Page 190
________________ ३५४ परि सि टुं-१ मङ्गलं ३५३ मणसि काउं गुलियं खाइ. पुच्छिसु समण-माहणा. बारमई नयरी होत्था. कम्मुणा बंभणो होइ, कम्मुणा होइ खत्तिओ. चउवीसं वि जिणवरा तित्थयरा मे पसीयन्तु । ताला जाअंति गुणा जाला ते स-हिएहिं घेप्पन्ति । रवि-किरणाणुग्गहिआई हुंति क-मलाई कमलाई ॥ रे ! खेआलुअ ! खोसल ! इमाण खोट्टीण मज्झमावडिओ। छुट्टिस्ससि कह व तुम अकुट्टिओ टक्कराहि फुडं ॥ झल्लरि-पउरे गामे इल्ल-पुलिंदाण सुव्वए सहो । तह सज्जिज्जइ चिच्ची सुहेण जह वोलए तुंगी ॥ गुरु-लहुअ-पयत्थाणं तग्गुणमुल्लं हवइ सव्वेसि । छुहिअ-तिसिआण भोज्जं जल-पाणं तं अमुलं खु ॥ अत्थालोअण-तरला इयर-कईणं भमन्ति बुद्धीओ । अत्थच्चेअ निरारम्भमेन्ति हिअअं कईन्दाणं ॥ भोच्चा सयलं पिच्छि, विज्जं बुज्झा, अणण्णय-ग्गामिचइऊण, तवं काउं सन्ती पत्तो सिवं परमं ॥ नमो विणय-पणय-सुरिंद-विंद-वन्दिय-'कमार-विदाणं अरहंताणं. नमो परिसुद्ध-नाण-दंसण-समिद्धाणं सिद्धाणं. नमो जिण-पणीय-ऽऽयार-विहि-वियक्खणाणं आयरियाणं. नमो सीस-गण-परम-सुय-संपय-ऽज्झावयाणं उवज्झायाणं. नमो सिद्धि-वसहि-गमण-कारण-जोग-साहगाणं साहूणं. जय ! जंतु-कप्प-पावय ! चन्दा-ऽऽयव ! राग-पंकय-वणस्स । सयल-मुणि-गाम-गामणी ! तिलोअ-चूडा-मणि ! नमो ते ॥१॥ कल्लाण-कन्दं पढम जिणिदं, संति तओ नेमिजिणं मुणिर्द, । पासं पयासं सु-गुणिक्क-ठाणं भत्तीइ वन्दे सिरि-बद्धमाणं ॥१॥ अपार-संसार-समुद्द-पारं पत्ता सिवं दिन्तु सु-इक्क-ठाणं । सव्वे जिणिदा सुरविंदा-वंदा कल्लाण-वल्लीण विसाल-कंदा ॥२॥ निव्वाण-मग्गे वर-जाण-कप्पं पणासिया-ऽसेस-कुवाइ-'दप्पं । मयं जिणाणं सरणं बुहाणं नमामि णिच्चं ति-जगप्पहाणं ॥३॥ 'कुन्दिन्दु-गो-क्खीर-तुसार-वना सरोज-हत्था कमले णिसन्ना । वाएसिरी पुत्थय-वग्ग-हत्था सुहाय सा अम्ह सया पसत्था ॥४॥ जेण विणा लोगस्स वि ववहारो सव्वहा ण णिव्वडइ । तस्स भुवणेक्कगुरुणो णमो अणेगन्तवायस्स' ॥१॥ D:Amishralsadhulprakrta.pm5/3rd proof

Loading...

Page Navigation
1 ... 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219