Book Title: Prakrit Praveshika 1
Author(s): Prabhudas Bechardas Parekh, Prashamrativijay
Publisher: Pravachan Prakashan Puna

View full book text
Previous | Next

Page 192
________________ ३५७ परिसि ट्ठे-४ सुभासिआई अणागयमपस्संता 'पच्चुपन्न- गवेसगा । ते पच्छा परितप्पंति खीणे आउम्मि जोव्वणे ॥ १ ॥ धन्ना बहिरंधरआ तच्चिअ जीअंति माणुसे लोए । ण सुगंति खल-वयणं खलाण 'अद्धि न पेक्खन्ति ||२|| नाराय* ! निरक्खर ! लोहवन्त ! दोमुह ! य तुज्झ किं भणिमो ? | गुञ्जाए समं कणगं तोलन्तो कह न लज्जेसि ? ॥३॥ उहो त्ति समत्थिज्जइ दाहेण सरोरुहाण हेमंतो । चरिएहि णज्जइ जणो संगोवंतो वि अप्पाणं ॥ ४ ॥ अलमेव विच्छुआणं, मुहमेव अहीणं, तह य मंदस्स । दिट्टि बिअं, पिसाणाणं सव्वं, सव्वस्स भय-जणयं ॥५॥ गब्भ- प्पभिइमावीचि सलिल-च्छेए सरं व सूतं । अणुसमयं मरमाणे, जीयंति जणो कहं भणइ ? ||६|| सव्वो परोवयारं करेइ निय-कज्ज-सिज्झणाऽभिरओ४ । निरविक्खो निय-कज्जे परोवयारी हवइ धन्नो ॥७॥ हंसाण सरेहिं सिरी "सारिज्जइ अह सराण हंसेहिं । अण्णोणं चिअ एए अप्पाण णवर गरुअंति ॥८॥ पत्थरेणाहओ " किवो पत्थरं डक्कुमिच्छइ । मिगारिओ सरं पप्प सरुप्पत्ति विमग्गइ ||९|| ३५८ धन्ना वि ते धन्ना पुरिसा निस्सीम सत्ति-संजुत्ता | जे विसम-संकडेसु वि पडिआ वि चयंति णो धम्मं ॥ १०॥ सयणो, दुज्जणो, विदूसिओ, "लहडिओ तहा, । गहिलो, विम्हिरो, भीरू सक्खी णूणं ण किज्जए ॥११॥ वट्टेति वसे णो जस्स इंदियाइ कसाय वग्गो य । निच्छयओ अन्नाणी नाणा - सत्थे सुणतो वि ॥१२॥ वणिआणं वणिज्जम्मि, माहणाणं मुहम्मि य, । खत्तियाणं सिरी खग्गे, कारूणं सिप्प कम्मसु || १३|| विहलं जो अवलंबइ, आवइ-पडिअं च जो समुद्धरइ । सरणागयं च रक्खइ तिसु तेसु अलंकिया पुहवी ||१४|| जं आरुग्गमुदग्गमप्पडियं ॥ २४ आणेसरतं फुडं, रूवं अप्पडिरूवमुज्जलतरा कित्ती, धणं, जुव्वणं । दीहं आउ, अवंचणो परिणो, पुत्ता सु-पुण्णाऽऽसया, तं सव्वं सचराचरम्म विजए नृणं दयाए फलं ॥ १६ ॥ परिसि ट्ठे-५ उवएसो बहं सुणेइ कन्नेहिं बहु अच्छिहि पिच्छइ । न य दिट्टं सुयं सव्वं भिक्खू 'अक्खाउमरिहई ||१|| D:\mishra\sadhu\prakrta.pm5/3rd proof

Loading...

Page Navigation
1 ... 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219