Book Title: Prakrit Praveshika 1
Author(s): Prabhudas Bechardas Parekh, Prashamrativijay
Publisher: Pravachan Prakashan Puna

View full book text
Previous | Next

Page 203
________________ ३७९ जागरियं काहिंति, एक्कारसमे दिवसे वीइकंते णिव्वित्ते असुइ-जायकम्म- करणे, संपत्ते बारसाहे + दिवसे अम्मा-पियरो इं एआरूवं गोणं-गुण- णिप्फण्णं नाम घेज्जं काहिति : " जम्हा णं अम्हं इमंसि दारगंसि गब्भत्थंसि चेव सभाणंसि धम्मे दढ-पइण्णा, तं होउ णं अम्हं दारए दढ-पइण्णे णामेणं" । तए णं तस्स दारगस्स अम्मा-पियरो णाम घेज्जं करेहिंति " दढ पड़ण्णे" ति । पंच-धाई - परिग्गहिए, हत्था हत्थं संहरिज्जमाणे २० उवणच्चि - ज्जमाणे, २१ उवलालिज्जमाणे, उवगृहिज्जमाणे, अवयासिज्जमाणे, परिवंदिज्जमाणे, परिचुंबिज्जमाणे, परंगिज्जमाणे निव्वाघायं ५ परिवडि । तं दढ-पइण्णं दारगं अम्मा-पियरो साइरेग-ऽ- वासजातगं जाणित्ता सोभसि तिहि करण णक्खत्त-मुहुत्तंसि कला - ऽऽयरियस्स उवणेर्हिति । तए णं से कला - ऽऽयरिए तं दढ-पइण्णं दारगं लेहाऽऽइयाओ गणिय- प्पहाणाओ सउण रुय पज्जवसाणाओ२९ बावत्तरि-कलाओ सुत्ततो य अत्थत्तो य करणत्तो य सेहाविहिति सिक्खाविहिति । तं जहा "लेहं, गणियं, रूवं, णट्टं, गीयं, वाइयं, सर-गयं, पुक्कर -गयं सम-तालं, जूयं जण-वायं, पासकं, अट्ठा-वयं, पोरे कच्चं दगमट्टियं, अण्ण-विहि, पाण-विहि, विलेवण-विहि, सयण-विहि, अज्जं, २४ पहेलियं, ३५ मागहियं गाहं गीइयं, सिलोयं, हिरण्णजुत्ति, सुवण्णजुत्ति, गंध-जुत्ति, आभरण-विहि, तरुणी ३८० पडिकम्मं, इत्थि - लक्खणं, पुरिसलक्खणं, हय-लक्खणं, गयलक्खणं, गोण- लक्खणं, कुक्कुड-लक्खणं, चक्क - लक्खणं, छत्तलक्खणं, चम्म लक्खणं, दंड-लक्खणं, असिलक्खणं, मणिलक्खणं, काकणि- लक्खणं, गवत्थु-विज्जं, ४०खंधार-माणं, वत्थुनिवेसणं, वहं पडिवूहं चारं पडिचारं चक्क वूहं, गरुल-वूहं, सगड- वूहं, जुद्धं, निजुद्धं, जुद्धाऽतिजुद्धं, मुट्ठि-जुद्धं, बाहु-जुद्धं, लयाजुद्धं, "इसत्थं, छरुप्पवायं, धणु-व्वेयं, ४६ हिरण्ण - पागं, सुवण्ण- पागं, ४० वट्ट- खेडं, "खुत्ताऽऽखेडं, "णालियाऽऽखेडं, पत्तच्छेज्जं, कडव-च्छेज्जं, सज्जीवं, निज्जीवं, सउण-रुतं" इति बावत्तरि-कला सेहाविति । सिक्खावेत्ता अम्मा पिईणं उवणेहिति । तए ण तस्स दढ पइण्णस्स दारगस्स अम्मा-पियरो तं कलाऽऽयरियं विपुलेणं असण- पाण - ५१खाइम - ५२ साहमेण वत्थ-गंधमल्ला- ऽलंकारेणं य सक्कारेर्हिति सम्माणेर्हिति । सक्कारेत्ता सम्माणेत्ता विपुलं जीवियाऽरिहं पीइ - दाणं दलइस्सइ । विपुलं जीविया ऽरिहं पीइ दाणं दलइत्ता पडिविसज्जेर्हिति । तए णं से दढ -पइण्णे दारए बावत्तरि-कला-पंडिए नवंगसुत्तपडिबोहिए अट्ठारस - देसी भासा विसारए गीय- रइ-गंधव्व-नट्टकुसले हय - जोही गय - जोही रह जोही बाहु-जोही बाहुप्पमद्दी वियाल ४ - चारी साहसिए अलंभोग समत्थे यावि भविस्सइ । तए णं दढ पइण्णं दारगं अम्मा-पियरो बावत्तरि-कला- पंडियं नवंग- सुत्त पडिबोहिअं अट्ठारस देसी भासा विसारयं गीय-रइगंधव्व णट्ट-कुसलं हय-जोहिं गय-जोहिं रह जोहिं बाहु-जोहिं बाहुप्पमद्दि विआल चारिं साहसिअं अलंभोग समत्थं वियाणित्ता विउलेहि अण्ण- भोगेहि पाण- भोगेहिं लेण ५- भोगेहिं वत्थ - भोगेहिं D:\mishra\sadhu\prakrta.pm5/3rd proof

Loading...

Page Navigation
1 ... 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219