Book Title: Prakrit Praveshika 1
Author(s): Prabhudas Bechardas Parekh, Prashamrativijay
Publisher: Pravachan Prakashan Puna
View full book text
________________
३७५ नीलिति, ११ विस्सं मधुरं मंस-११२निस्संद-११३सज्ज-११क्खयसोणियं, ततो महुर-कवलयमिव एसा सक्करा गहिया मच्छिगाहिं ।
चारु-सामि ! तेण विज्जा-हरेण सा उक्खित्ता अम्मगा बाहूहिं" हरि-सीहेण-"किह जाणसि?" त्ति ।
भणियं च गो-मुहेण-"वोच्छिण्णाणि एयाणि पयाणि इत्थीए, पुसिस-पयाणि दीसंति त्ति ।
३७६ ततो भणति-"एस मोरो निम्वियारो निक्खंतो । जइ मणुस्सो एत्थ होन्तो, ततो भयत्थयाए १६ स-वियारो णेतो" ।
ततो हं गो-मुह-वयणं पमाणं करेन्तो गतो लया-हरं सवयंसो। पस्सामि य तत्थ ११ मंदरमणीयं कुसुम-११“सत्थरं अचिरकाल-भुत्तत्तयाए अब्भुस-सत्तमिव (?)
ततो भणियं गो-मुहेण-"अचिर-काल-निक्खंतो इओ विज्जाहरो, एयाणि से दीसंति तस्स पत्थियस्स पदाणि अवस्स ख तेण इहाऽऽगंतव्वं, इमं से पादव-खंध-लग्गं दीवि-चम्म-कोस-रयणं खग्गं, एएसिं १२ कज्जे अवस्स निवत्तियव्वं" ।
किं च, चारु-सामि ! एस मम बुद्धी
तं च पद-पद्धति निज्झायंतो गो-मुहो भणइ-"चारु-सामि ! महंते हु १२संसए वत्तए सो विज्जाहरो, अविणाम१५४ न जीवेज्ज" त्ति।
"जो एसो अम्हं पुरओ भमर-गुंजमाण-कुसुम-लया-परिक्खित्तो सम-भूमि-भाग-त्थिओ आवासो विव सिरीए लया-घरओ, एत्थ तेण विज्जा-हरेण स-जुवइएण भवियव्वं"
इहेव ट्ठिया भवामु, “न जुज्जेए रहो-११५गतो दुटुं"ति । "ठिआमो" त्ति ।
तओ य कस्सइ कालस्स लया-घराओ बहुवण्णपिछाऽऽच्छादितो मयूरो निग्गतो सह सह-चारिणीए वण-परिचयणिस्संको।
ततो भणियं गो-मुहेण-"चारु-सामि ! न एत्थ लया-हरए विज्जा-हरो' ।
भणिओ हरि-सीहेण-"एत्तियं वेलं "सदुतीउ' त्ति वोत्तूण, भणसि-"नत्थि" ति?" |
पुच्छिओ मया गो-मुहो-"कहं ति?" |
भणति-"एयाणि किण्ण पस्सह अदीसमाण-"१२५निग्गमाणि आगास-उप्पयणेण १२६ऊसियसिकयाणि अवराणि दुवे पयाणि ?
सो नणं विज्जा-हरो एस पाडिओ. एस से अक्खित्त-पडियस्स सरीर-बिंब-१२७८सण-कओ अवगासो, दोण्ह वि मग्ग-सूयगो य सिकया-विक्खेवो दीसए इओ पकडिओ । इमाणि इत्थि-पदाणि १२ उवयंताणि दीसंति"
ततो साणुकंपा अणुवयामु १२ कट्ठणि-मग्गं ।
D:\mishra sadhu prakrta.pm5/3rd proof

Page Navigation
1 ... 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219