Book Title: Prakrit Praveshika 1
Author(s): Prabhudas Bechardas Parekh, Prashamrativijay
Publisher: Pravachan Prakashan Puna

View full book text
Previous | Next

Page 200
________________ ३७३ भणियं च गो-मुहेण - "चारु - सामि ! इमं पत्ताए सत्ति-वण्णं तीए इत्थीए इमीए साहाए “गुलुको पिच्छिओ, अपावंतीए पिओ पणइओ" । मया भणिओ - "किह एयं ?" ति । भणति - "इमाणि से पयाणि मुक्क पहियाणि गुलुकं कंखंतीए, त्ति । विज्जा-हरो य "वरारोही, गहिओ णेण अयत्तेण गुलुको, जम्हा से अभिण्ण- लेहाणि पदाणि पुलिणे दीसंति । सो य दाणि अणेण भत्तुणा ण दिन्नो तीसे । न य चिर-काल- वइक्कंतो लक्खिज्जर, जेणेत्थ पयर-भंजण-पवत्ता अज्ज वि खीरं मुयंति पुप्फ-विट" त्ति । ततो भणिओ हरि-सीहेण "गो-मुह ! जुज्जड़ कारणं अचिरभग्गस्स "थवगस्स, ण उ "तीसे अम्मगाए ण दिण्णो त्ति" । कहं पियाए पणइओ न दाहिति ?" भणियं गो-मुहेण - "कामो पणयर-लोलो, तीए य मण्णे ण किंचि पणइय - पुव्वो, ततो णं रमते जायणा-लोलं पस्समाणो । सावि णं सव्वओ परीइ "देहि मे पिय!" त्ति जायमाणी । एयाणि तस्स पयाणि तीसे पय परिक्खित्ताणि दीसंति । चारु - सामि ! सा तस्स विज्जा-हरस्स अविज्जा- हरी कुविआ पडिय४ पणय" त्ति । हरि-सीहेण भणिओ- "एयं किह जाणसि ?" त्ति । भणइ गो-मुहो- " एयाणि तीसे पदाणि कोह- समुत्थाणि विणिक्खित्ताणि, इमाणि य विज्जा हरस्स अणुधावमाणस्स तं एसा ३७४ विकि-पय- संचारा पय पद्धती तीसे य पंथं रुद्धंतस्स, ९ ओसक्किय वीसमण ९९पीलिएण य पंथो रुद्धो, इमं च सा अइगया सहास - १०० निरुद्धं गय-पच्चागया वाणी ( ? ) | ९७. अण्णं च मया चारु- सामि ! मधु भणियं "सा अम्मगा अविज्जा- हरि" त्ति एयाणि से पदाणि गय-पच्चागयाणि, ज‍ विज्जा - हरी होंती, कुविया आगासेण वच्चंती. दिण्णो य से तेण कोह- समुत्थाणे सति वण्ण-गुलुक्को, सो य णाए गहेऊण तस्सेव उरे १०१पुप्फोडिओ, समं च कोण १०२ अवकिण्णो, पडिओ य से पाएसु, एस से दीसए - तीसे पदसमीवे मउड-गंठि-निपीलिओ सिकया संचओ, साय सकुमालकोपआ, जं च लहुं से पसण्ण, त्ति लक्खिज्जइ, जओ से अड़ंताणं पुलिणे अहिलिहियाणि १०४ वि य पयाणि दीसंति पद-पज्जा । चारु - सामि ! तीसे १०५ सक्कराअ पाओ परिक्खित्तो विज्जा- हरं पस्समाणीअ । सा च "वेयणा परिगय"त्ति तेण संभमेण से उ१० क्खित्तो चरणो, तीअ वि य वेयणा गुरुययाए अंसेऽवलंबिओ, एवं दीसए— अम्मगाय एवं पदं, दुवे विज्जा- हरस्स त्ति, ततो णेण अवणीया सा सरुहिरा सक्करा" । भणिओ हरि-सीहेण "जइ पुण केणइ १०८ अलत्तग-रससम्मोइया १०९ ११० अवछूढ ? त्ति" । गो-मुहो भणति - " कडुओ अलत्तग-रसो, न तत्थ मच्छिआओ D:\mishra\sadhu\prakrta.pm5/3rd proof

Loading...

Page Navigation
1 ... 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219