Book Title: Prakrit Praveshika 1
Author(s): Prabhudas Bechardas Parekh, Prashamrativijay
Publisher: Pravachan Prakashan Puna

View full book text
Previous | Next

Page 198
________________ ३७० ततो भणिओ गो-मुहेण-"न एत्थ अच्छरियं, धुवं एएण ३"उवलंतर-विणिग्गयं पायव-मूलं दिटुं होहिति, ततो से बुद्धी उपण्णा-"३"एवं-कोमलेण कहं भिण्णो पासाणो ?"त्ति । अहवा, मराली "पिल्लकाणि चारिती दिट्ठा होज्ज, ततो बहुत्तयाए विम्हिओ। ___ अथवा, झिल्लिगा -वं निसुय "डहरियाए "एवं -महंतो सद्दो?" त्ति अच्छेरं मण्णए ।" ततो पुच्छिओ मया-"एत्तो अन्नतरं होज्ज? ति" । सो भणइ-"जं अच्छेराणं पि अच्छेरं, एवं किं भे विचारेणं ? दच्छिहिह" त्ति । तस्स य बहु-माणेण गया मो तं पएसं । दाएइ य मरु-भूतिओ सोय-सलिल-४२परिक्खित्तं अच्चन्तसुहम-सिकया-५२पुलिणं पावरणंतर-विणिग्गयमिव जावय-रसपंडुरं जुवति-"पओहरं । ततो गो-मुहेण भणिओ-"जमेत्थ अच्छेरं, तं पस्सह"त्तिपयाणि दंसेइ दुवे । ततो भणिओ-"जइ एयाणि अच्छेरयं, ततो अम्हं जाओ पयवीहीओ, ताओ अच्छेरग-सयाणि"त्ति । ततो भणति-"एयाणि साणुबन्धाणि'" बहूणि पयाणि, इमाणि पुण वोच्छिण्ण-मग्गाणि" त्ति । ततो ताणि आयरेण पस्सिमो । ततो हरि-सीहो भणति-"का एत्थ चिन्ता ? जइ पुण कोइ पुरिसो एयं तीर-५जायं रुक्खमारुहिय साहाओ साहं संकमंतो लयामउयाए पुलिणं अवइण्णो, पुणो पायवं चेव आरूढो" त्ति । ततो गो-मुहेण भणियं वियारेऊण-"न एवं जुज्जइ, जइ पायवाओ अवइण्णो होन्तो, ततो हत्थ-पाय-संघट्टणा५५ ५५परिसडिएण तरुण-जरढ–परिणएण° पत्त-पुफ्फ-फलेण पुलिणं सलिलं च अफुण्णं होन्तं" । ततो भणिओ हस्-िसीहेण-"कस्स उ इमाणि पयाणि ? त्ति। ततो भणियं गो-मुहेण-"आगास-गामिस्स पयाणि" त्ति । ततो भणियं हरि-सीहेण-"किं देवस्स ? रक्खसस्स ? चारण-समणस्स? + रिद्धि-मतो रिसिस्स?" भणियं गो-मुहेण-"देवा किर चउरंगुल-भूमि न छिवन्ति, रक्खसा महा-बोन्दी तेर्सि मह-प्पमाणाणि पदाणि, पिसायाणि जलबहुल-पदेस-भीरूणि, ण वियरंति इमम्मि पदेसे, रिसी तव-सोसिअसरीरा,तेर्सि किसयाए ९ मज्झ-देसुण्णयाणि होन्ति, चारणा दगतीरे जलचर-सत्तर-परित्तासं परिहरंता न संचरन्ति"। भणियं हरि-सीहेण-"जइ न एएसि पदाणि, कस्स णं इमाणि पयाणि?" त्ति । गो-मुहेण भणिअं-"विज्जा-हरस्स" त्ति । D:\mishra sadhu\prakrta.pm5/3rd proof

Loading...

Page Navigation
1 ... 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219