Book Title: Prakrit Praveshika 1
Author(s): Prabhudas Bechardas Parekh, Prashamrativijay
Publisher: Pravachan Prakashan Puna

View full book text
Previous | Next

Page 199
________________ ३७१ हरि-सीहेण भणियं - "जइ पुण, विज्जाहरी होज्ज ?" ततो भणियं गो-मुहेण — "पुरिसा सत्तवंतो । उच्छाह-गामिणो, तेसिं हियय-गरुयाए पुरओ पयाणि पीलियाणि भवंति, इत्थीणं पुण कलत्त गुरुयताए पन्हियासु उविद्धाणि भवंति तेण कारणेण ण इमाणि विज्जाहरीए । पुणो भणति गो-मुहो— “चारु - सामि ! तस्स विज्जाहरस्स भारो अत्थि" । पुच्छिओ हरि-सीहेण "किं पव्वओ सो ? जेण भारो होज्ज ? "उदाहु-सज्ज - जुव्वणो पायवो ? आउ-पुव्वावराही छि ६ आसाइओ अरी होज्ज ?" । भणियं गो-मुहेण - "जड़ गिरि- सिहरं होज्ज, तओ गुरुययाए णिमग्गाणि पदाणि होज्ज, जइ पायवो होज्जा, ततो मही-यल-पत्ताहिं साहाहिं बहु निक्खेवो होज्जा, न य अरीरम्मं अवकासमाणिज्जति । ततो भणियं हरि-सीहेण - "जइ वि हु एत्तो "एक्कतरं पि कारणं ण होइ, को हु से भारो अत्थि ?" त्ति । भणियं गो-मुहेण - "अम्मयं " ति । हरि-सीहेण भणियं "न जुज्जइ "एस भारो" त्ति, विज्जाहरीओ वि आगासगामिणीउ" त्ति । भणियं गो-मुहेण - "सा धरणी गोयरी" पिया तस्स, त्ति ततो तीए सह रमणीयाणि थाणाणि संचरति" । भणियं हरि-सीहेण — "जड़ से पिआ, कीस णं विज्जाओ न गाहेइ ?" त्ति । ३७२ भणियं च गो-मुहेण - "मच्छरी सव्वाहिसंकिय कामो- "मा साहीण- विज्जा स-च्छंद-गमणा होहिति" त्ति न गाहेइ णं विज्जाओ" । भणियं हरि-सीहेण - " एयं पुण कहं जाणसि ? " अम्मगा से अस्थि अ-विज्जाहरी य" त्ति ?" भणइ गो-मुहो- " इत्थीओ अधो- काय - गुरुईओ, पणयगहण-दच्छो य वाम-हत्थो, ततो एयं किंचि उबिद्धं-वामपादं । हरि-सीहेण भणियं "जइ इत्थी सहिओ, कीस णेण इमं ७८ ओवइऊण मुक्कमपरिभुत्ता ?" गो-मुहो भणइ "इमं पुलिणं आलोक रमणीयं सलिलपरिक्खेवं पायबंधकारेण य हरिय-मणि- वेइयालंबण-परिक्खेवमिव “पत्तेणं चिन्तियं-"अजोग्गं रतीए अविकिण्णमप्पयाए ८१ अवस्सं तेण ८२ आसणेण होयव्वं, रमणीओ अयं पएसो दुक्खं परिचइडं, मग्गेज्जर से बीहो "त्ति । दिाणि य अण्णत्थ अवगासे चत्तारि पदाणि दंसियाणि से। विभत्ताणि गोमुहेण "इमाणि इत्थि पयाणि खिखिणि-मुहनिवडियाणि हत्थ - णूपुर- किंचि - बिबाणि य दीसंति, इमाणि विभत्ताणि पुरिसस्स" त्ति । ततो तं मिहुण-पय-पंति अणुसज्जमाणा गो-मुह-वयणविम्हिया वच्चामो । दिट्ठो य हि कुसुमिओ सत्ति - "वो पाव भमर - भरिओ अंजण धाउ - कुम्मासो इव रयय-पव्वओ सरयकाल- सस्सिरीओ । D:\mishra\sadhu\prakrta.pm5/3rd proof

Loading...

Page Navigation
1 ... 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219