Book Title: Prakrit Praveshika 1
Author(s): Prabhudas Bechardas Parekh, Prashamrativijay
Publisher: Pravachan Prakashan Puna
View full book text
________________
३७८ प रि सि टुं-९
आरिसं पाययं [दढ-पइण्णो केवली]
३७७ दिवाणि य पकिण्णाणि१३० भूसणाणि, मारुयाऽऽकंपियं १३ सब्भावोच्छेओ य इव १३२पीयकं खोमं९३३ ।
ततो भणति गो-मुहो-"अहो ! चारु-सामि ! सो विज्जाहरो पच्छा अवरेण अरिणा समासाइओ १२"विसत्थो । सा य भारिया से अविज्जाहरी असमत्था १२"पइकारे धरणि-गोयरएणं भावेण" ति ।
भणिओ य मया मरु-भूइओ-"गेण्हसु एआणि खोमभूसणाणि, एयं च चम्म-रयणं खग्गं, जहिं दच्छीहामो, तहिं से अप्परिसामो" ति ।
पत्थिया मो "कट्ठणि अणुसज्जंता । अण्णत्थ १२ सल्लइ-कोट्टरे दिट्ठा लग्गा १३ मुद्धजा।
भणिओ गो-मुहेण हरि-सीहो-"अग्घायसु५३९" त्ति ।
ततो तेण अग्घाइआ-"थिर-गंधा य ते, आयव-तत्ता य १५०णीहारि" ति ।
गो-मुहेण भणियं-"चारु-सामि ! इमे केस-वत्थत्थाइणो गंधा दीहाउणो समुप्पण्णस्स, इमे य मुद्धया सुगंधा सिणिद्धा अणुक्खयमूला१४२ य, तेण कारणेण सो विज्जा-हरो दीहाऊ उत्तमो य, अणेण रायाहिसेओ पावियव्वो, तं अणुमग्गामु णं" |
ततो अम्हे पत्थिया । दिट्ठो य विज्जा-हरो कयंब९५३-पायवसंसिओ पंचर्हि १५४आयसेहिं खीलेहिं विद्धो पंचर्हि इंदियत्थेहि अंतराया'५५,-एक्को मउड-संधिम्मि, दो दोसु हत्थेसु, दो दोसु पाएसु । तस्स य दुक्खं दट्टण अत्तणो मे दुक्खं जायं ।।
"से णं भन्ते ! + अम्मडे देवे +ताओ देव-लोगाओ आउक्खएणं भव-क्खएण ठिइ-क्खएणं अणंतरं 'चयं चइत्ता कहि गच्छिहिति ? कहिं उववज्जिहिति ?"
"गोयमा ! महाविदेहे वासे जाई कुलाई भवन्ति अड्डाई दित्ताई “वित्ताई विच्छिण्ण-विउल-भवण-सयणा-5ऽसण-जाणवाहणाई बहु-धण-जायरूव-रययाई आओग-पओग-संपउत्ताई "विच्छड्डिअ-पउर-भत्त-पाणाई बहु-दासी-दास-गो-महिसगवेल प्पभूयाई बहुजणस्स अपरिभूयाई । तह-प्पगारेस कुलेस पुमत्ताए “पच्चायाहिति ।
+ तए णं तस्स दारगस्स गब्भत्थस्स चेव समाणस्स अम्मापिईणं धम्मे दढा पइण्णा भविस्सइ ।
से णं तत्थ णवण्हं मासाणं 'बहु-पडिपुण्णाणं अट्ठमाणराई-दियाणं वीइक्कंताणं सुकुमाल-पाणि-पाए अहीण-पडिपुण्णपंचिदिय-सरीरे लक्खण१३-१४वंजण-गुणोववेए माणुम्माणप्पमाण-पडिपुण्ण-सुजाय-सव्वंगसुंदरंगे ससि-सोमाऽऽकारे कंते पिय-दसणे सु-रूवे दारए पयाहिति ।
तएणं तस्स दारगस्स अम्मा-पियरो पढमे दिवसे “ठिइ-वडियं काहिति, बिइय-दिवसे चंद-सूर-दंसणियं कार्हिति, छठे दिवसे
D:Amishralsadhulprakrta.pm5/3rd proof

Page Navigation
1 ... 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219