Book Title: Prakrit Praveshika 1
Author(s): Prabhudas Bechardas Parekh, Prashamrativijay
Publisher: Pravachan Prakashan Puna

View full book text
Previous | Next

Page 197
________________ ३६७ प रि सि टुं-८ छबाल-मित्ताणि । (हरिसीह-वराह-गोमुह-तमंगत-मरुभूइणो, चारुदत्तो य) कयाई च कोमुइया -चाउमासिणीए कोऊहल्लेण जिणपुप्फाऽऽहरण-निमित्तं निग्गओ मि सवयंसो अंग-मन्दिरं उज्जाणं । तत्थ चेइयमहिमा वट्टए । आणा-कर-दारय-पुष्फ-चय-कुमारसहिओ य पादचारेण पस्सामि उववणाणि' रमणीयाणि पस्सवणाणि' य । वण-राईओ मेह-निउरंब-भूआओ सउण'-गण-महुरभासिणीओ। दसण-लोलुयाए दूरम्मि गया रुक्ख-गुच्छ-लया-गहणं 'पसन्न-सलिल-वाहिणी-“साहिणधवल-'वालुयं रयत-वालुयं नाम नदी-तीरं पत्तामो. गहियाणि पुष्पाणि इच्छियाणि, विसज्जिया दास-चेडा "वच्चह अंग-मन्दिरे उज्जाणे, आयतण-समीवे पडिवालेह''त्ति ते गया. अहमवि सवयंसो नदी-तीरे ठितो. मरु-भूई उइण्णो भणइ-"उयरह, कीस विलंबह ?" त्ति. गो-मुहेण भणिओ-"तुमं न जाणसि कारणं" । सो भणइ-"किं ति णं ?" गो-मुहेण भणियं-"तिगिच्छगा वण्णन्ति,-"१ अद्धाणं परिक्कमिय ण सहसा जलमवरियव्वं, दुवे किर पाय-तल ३६८ संसियाओ५ सिराओ उड्ड-गामिणीओ गीवं पाउणिय "भिज्जन्ते, तत्थ दुवे नेत्त-गामिणीओ, तार्सि रक्खणट्ठा उसिणाभितत्त-१९-सरीरेण नावयरित्वं जलं, अवतरन्तो वा विरुद्धयाए “खुज्जतं, बधिरतं, अंधत्तं वा पाविज्ज''त्ति ।। एएण कारणेण वीसमंतेण उयरियव्वं''ति । ततो भणइ मरु-भूई-"बहु-"कुडुम्बिओ गोमुहो, उयरह, धोवह पाए"ति । ततो अम्हे पक्खालिय-चलणा कीलिउं पवत्ता । एग-देसहरित-संसियाणि२ पउमाहि गहेऊण पत्ताणि य, स-च्छन्द-मइवियप्पिय-पत्त-छिज्जेहिं रमिमो।। ततो अण्णं नई-सोतं अइगया मो, गिहीयं गो-मुहेण पउमपत्तमब्भन्तरयं५ पाणिपुडाभोग-संठियं, निक्खित्तं सोए", दिण्णा एत्थ जुत्त-“पमाणा "सिकया, वच्चइ य नावा विव सिग्धं । मरु-भूइएण वि पउम-पित्तं गहियं, छूढा'" बहु-सिकया, भारेण य निब्बुड़ा तस्स कमल-पत्त-नावा, हसिओ वयंसेहिं ।। "ततो लद्धोवाएण अन्न कमल-पत्तं निक्खित्तं, सोत्त-सिग्घयाए य जिओ गो-महो । न पावइ मरु-भई पउम-एत्त-नावं. ३२अइवयंती दूरं गतो । पहरिसेण वाहरति सो णे "एह एह सिग्धं, दच्छह अच्छरियं"ति ततो मया भणियं-"सुन्दर ! साहसु केरिसयं"ति । ततो भणइ-"चारु-सामि ! मे न दिट्ठ-पुव्वं, जइत्थ टुकामा, इहमागया दच्छिहि"त्ति । D:\mishra sadhu prakrta.pm5/3rd proof

Loading...

Page Navigation
1 ... 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219