________________
३५४ परि सि टुं-१
मङ्गलं
३५३ मणसि काउं गुलियं खाइ. पुच्छिसु समण-माहणा. बारमई नयरी होत्था. कम्मुणा बंभणो होइ, कम्मुणा होइ खत्तिओ. चउवीसं वि जिणवरा तित्थयरा मे पसीयन्तु । ताला जाअंति गुणा जाला ते स-हिएहिं घेप्पन्ति । रवि-किरणाणुग्गहिआई हुंति क-मलाई कमलाई ॥ रे ! खेआलुअ ! खोसल ! इमाण खोट्टीण मज्झमावडिओ। छुट्टिस्ससि कह व तुम अकुट्टिओ टक्कराहि फुडं ॥ झल्लरि-पउरे गामे इल्ल-पुलिंदाण सुव्वए सहो । तह सज्जिज्जइ चिच्ची सुहेण जह वोलए तुंगी ॥ गुरु-लहुअ-पयत्थाणं तग्गुणमुल्लं हवइ सव्वेसि । छुहिअ-तिसिआण भोज्जं जल-पाणं तं अमुलं खु ॥ अत्थालोअण-तरला इयर-कईणं भमन्ति बुद्धीओ । अत्थच्चेअ निरारम्भमेन्ति हिअअं कईन्दाणं ॥ भोच्चा सयलं पिच्छि, विज्जं बुज्झा, अणण्णय-ग्गामिचइऊण, तवं काउं सन्ती पत्तो सिवं परमं ॥
नमो विणय-पणय-सुरिंद-विंद-वन्दिय-'कमार-विदाणं अरहंताणं. नमो परिसुद्ध-नाण-दंसण-समिद्धाणं सिद्धाणं. नमो जिण-पणीय-ऽऽयार-विहि-वियक्खणाणं आयरियाणं. नमो सीस-गण-परम-सुय-संपय-ऽज्झावयाणं उवज्झायाणं. नमो सिद्धि-वसहि-गमण-कारण-जोग-साहगाणं साहूणं. जय ! जंतु-कप्प-पावय ! चन्दा-ऽऽयव ! राग-पंकय-वणस्स । सयल-मुणि-गाम-गामणी ! तिलोअ-चूडा-मणि ! नमो ते ॥१॥ कल्लाण-कन्दं पढम जिणिदं, संति तओ नेमिजिणं मुणिर्द, । पासं पयासं सु-गुणिक्क-ठाणं भत्तीइ वन्दे सिरि-बद्धमाणं ॥१॥ अपार-संसार-समुद्द-पारं पत्ता सिवं दिन्तु सु-इक्क-ठाणं । सव्वे जिणिदा सुरविंदा-वंदा कल्लाण-वल्लीण विसाल-कंदा ॥२॥ निव्वाण-मग्गे वर-जाण-कप्पं पणासिया-ऽसेस-कुवाइ-'दप्पं । मयं जिणाणं सरणं बुहाणं नमामि णिच्चं ति-जगप्पहाणं ॥३॥ 'कुन्दिन्दु-गो-क्खीर-तुसार-वना सरोज-हत्था कमले णिसन्ना । वाएसिरी पुत्थय-वग्ग-हत्था सुहाय सा अम्ह सया पसत्था ॥४॥ जेण विणा लोगस्स वि ववहारो सव्वहा ण णिव्वडइ । तस्स भुवणेक्कगुरुणो णमो अणेगन्तवायस्स' ॥१॥
D:Amishralsadhulprakrta.pm5/3rd proof