Book Title: Panyas Pravar Muktivimal Ganivarnu Sankshipta Jivan Charitra
Author(s): Kanakvimal
Publisher: Muktivimal Jain Granthmala

View full book text
Previous | Next

Page 9
________________ दुर्वादिवारिदसमूहमथे समीरम्, भव्याङ्कुर प्रकरजागरणे सुनीरम् | पञ्चाक्षशात्रवपराजयते सुवीरम्, तन्नौमि मुक्तिविमलं सुगुरुं सुधीरम् स्वल्पायुषाऽपि सुरवाक्प्रचुराननेकान्, ग्रन्थान्कुशाग्रधिषणा विभवेन येन । सद्यः प्रणीय जिनशासनदीपकं हि, तन्नौमि मुक्तिविमलं सुगुरुं सदाऽहम् ॥ ५॥ यो देवमर्त्यपशुपत्रिकदम्बकेषु, एकातपत्रमित्र राज्यमहो करोति । तं मन्मथं वचनहृत्तनुभिर्जयन्तम्, तं नौमि मुक्तिविमलं सुगुरुं सदाऽहम् ॥ ६ ॥ रेरे कृतान्त ! मणिमोषक ! लज्जसे नो, स्तेयं सुशास्त्रनिवहा बहुगईयन्ति । एवं त्वया विमलगच्छमणिग्रहीतो, ह्यस्माकमुत्तमधनं जिनशास्त्रकोशः सच्छास्त्रतत्त्वपरिबोधनबद्ध देहम्, औदार्यधैर्यविनयादिगुणैकगेहम् । पोतं भवाम्बुनिधितीर समागमेऽहम्, एवं सुमुक्तिविमलं सुगुरुं स्तुवेऽहम 11 8 11 Shree Sudharmaswami Gyanbhandar-Umara, Surat 116 11 ॥ ८ ॥ www.umaragyanbhandar.com

Loading...

Page Navigation
1 ... 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40