SearchBrowseAboutContactDonate
Page Preview
Page 9
Loading...
Download File
Download File
Page Text
________________ दुर्वादिवारिदसमूहमथे समीरम्, भव्याङ्कुर प्रकरजागरणे सुनीरम् | पञ्चाक्षशात्रवपराजयते सुवीरम्, तन्नौमि मुक्तिविमलं सुगुरुं सुधीरम् स्वल्पायुषाऽपि सुरवाक्प्रचुराननेकान्, ग्रन्थान्कुशाग्रधिषणा विभवेन येन । सद्यः प्रणीय जिनशासनदीपकं हि, तन्नौमि मुक्तिविमलं सुगुरुं सदाऽहम् ॥ ५॥ यो देवमर्त्यपशुपत्रिकदम्बकेषु, एकातपत्रमित्र राज्यमहो करोति । तं मन्मथं वचनहृत्तनुभिर्जयन्तम्, तं नौमि मुक्तिविमलं सुगुरुं सदाऽहम् ॥ ६ ॥ रेरे कृतान्त ! मणिमोषक ! लज्जसे नो, स्तेयं सुशास्त्रनिवहा बहुगईयन्ति । एवं त्वया विमलगच्छमणिग्रहीतो, ह्यस्माकमुत्तमधनं जिनशास्त्रकोशः सच्छास्त्रतत्त्वपरिबोधनबद्ध देहम्, औदार्यधैर्यविनयादिगुणैकगेहम् । पोतं भवाम्बुनिधितीर समागमेऽहम्, एवं सुमुक्तिविमलं सुगुरुं स्तुवेऽहम 11 8 11 Shree Sudharmaswami Gyanbhandar-Umara, Surat 116 11 ॥ ८ ॥ www.umaragyanbhandar.com
SR No.034965
Book TitlePanyas Pravar Muktivimal Ganivarnu Sankshipta Jivan Charitra
Original Sutra AuthorN/A
AuthorKanakvimal
PublisherMuktivimal Jain Granthmala
Publication Year1938
Total Pages40
LanguageGujarati
ClassificationBook_Gujarati
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy