SearchBrowseAboutContactDonate
Page Preview
Page 8
Loading...
Download File
Download File
Page Text
________________ ॥ श्रीगुरुस्तुत्यष्टकम् ॥ पूज्यपाद् सकलसिद्धांतवाचस्पति कविरत्न चूडामणि बालब्रह्मचारी अनेकसंस्कृतग्रन्यप्रणेता सकलसंवेगीशिरोमणी सचारित्रचूडामणि प्रातःस्मरणीय जगद्गुरु तपागच्छाधीश्वर श्रीमद् पंन्यासप्रवर श्रीमुक्तिविमलगणिवरस्य स्तुत्यष्टकम् ॥ [ वसन्ततिलकावृत्तम् ] अज्ञानध्वान्तकवलीकृतमानसानाम् , पञ्चेन्द्रियप्रकरशोषणतत्पराणाम् । ज्ञानप्रदीपकलया प्रविदारकं तत् , तन्नौमि मुक्तिविमलं सुगुरुं सदाऽहम् ॥१॥ लुप्यत्कषायतिमिफेत्कृतिभीषणेऽस्मिन् , संस्पृश्यमानतलसंसृतिवार्धिमध्ये । निमज्जतां हि भविनां सुकरावलम्बम्, तं नौमि मुक्तिविमलं सुगुरुं सदाऽहम् ॥ २॥ लोकेप्सितप्रदसुपर्वमहाद्रुमाणि, पश्चोत्तमानि सुव्रतान्यनिशं धरन्तम् । सौवर्णभूषितसुमेरुवसुन्धरेव, तन्नौमि मुक्तिविमलं सुगुरुं सदाऽहम् ॥३॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034965
Book TitlePanyas Pravar Muktivimal Ganivarnu Sankshipta Jivan Charitra
Original Sutra AuthorN/A
AuthorKanakvimal
PublisherMuktivimal Jain Granthmala
Publication Year1938
Total Pages40
LanguageGujarati
ClassificationBook_Gujarati
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy