Book Title: Padarth Prakash Part 17
Author(s): Hemchandrasuri
Publisher: Sanghavi Ambalal Ratanchand Jain Dharmik Trust
View full book text
________________
।। श्रीमद्विजयकमलसूरीश्वरचरणारविन्देभ्यो नमः ।।
प्रस्तावना विदितमेतच्छेमुषीशालिनां विद्वत्सज्जनानां यदुत निखिलसुरासुरसर्वसहापतिव्रजततिसङ्क्रमितागाराङ्गणसिद्धार्थेलापत्यतिविस्तृतान्वयनभोनभोमणिभिः शासनाधिपापश्चिमजिनपतिभगवद्भिर्वर्द्धमानविभुभिः प्रतिपत्त्यादिविशिष्टगुणगणगरिम्णां त्रिभुवनान्तर्वर्त्यखिलासुमत्समुद्धरणबद्धकक्षाणामाग्निवैश्यायनगोत्रालङ्कृतानां श्रीसुधर्मस्वामिगणभृतामुत्पादव्ययध्रुवात्मकरूपा त्रिपद्यर्थतस्समर्पिता, तदनुसृत्या च तैर्भगवद्भिः सूत्रतोऽगुम्फि द्वादशाङ्गी । तदन्तःपाति-विवाहप्रज्ञप्त्यन्याभिधानभगवत्याख्यपञ्चमाङ्गनवमशतकद्वात्रिंशत्तमोद्देशके पार्थयक्षोपसेवितनिर्निमेषेशार्चितपादपद्मश्रीपार्श्वनाथप्रभुसन्तानीयगाङ्गेयपरमर्षिभिरयं सर्वज्ञो न वेति प्रत्ययनार्थं श्रीमत्त्रैशलेयतीर्थकृतां नरकादिगतावेकद्व्यादिजीवप्रवेशानाश्रित्य नानाविधपृष्टभङ्गा वीरवर्त्तन्ते । तत उद्धृत्य श्रीमन्मेघपण्डितान्तेवासिपण्डितश्रीविजयगणिभिः सङ्क्षिप्तभङ्गयुतं नष्टोद्दिष्टस्वरूपमयञ्चैतत्प्रकरणं व्यरचि । प्रकरणेऽस्मिन्प्रकरणप्रणेतृभिश्चतुर्विंशतितमायां गाथायामेतत्प्रकरणाध्ययनश्रवणफलं घोरामयाधुच्छेदापवर्गप्रप्तिर्जायत इत्युदितमतः सर्वैभव्यसत्त्वैरवश्यमध्येतव्यं श्रोतव्यञ्च ।
प्रकरणस्यास्य प्रणेतारः क्व गच्छे ? कस्मिन् समये चासन् ? कदा चैतत्प्रकरणं विहितं ? इत्यादि निर्णेतुमद्यावधि नैवाशक्नुवम् ।
एतत्प्रकरणस्य प्रतिकृतिप्रुफादिकञ्च संशोधितं मदीयचिद्गुरुश्रीमत्प्रेमविजयपूज्यैः, अतस्तेषां महाशयानां हार्दिकधन्यवादपुरस्सरमुपकारं मन्ये ।
अस्य संशोधनकर्मणि त्रीणि पुस्तकानि समुपलब्धानि, तेष्वाद्ये द्वे पुस्तके उपाध्यायपदालङ्कृतानामस्मद्गुरुवर्यगुरूणां श्रीमद्वीरविजयपूज्यपादानां सत्के । भङ्गकयन्त्रयुतं तृतीयं पुनः पन्न्यासश्रीमन्मेघविजय

Page Navigation
1 ... 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242