________________
૨૦૫
गाङ्गेयभङ्गप्रस्तारः
अथ संयोगप्रस्तारो लिख्यते - एकस्य प्रवेशे भङ्गाः ७ १-१-१-१-१-१-१ । द्विप्रवेशेऽसंयोगिकभङ्गाः ७ । द्विकसंयोगिकभङ्गः १ त्रिकप्रवेशेऽसंयोगिकभङ्गाः ७ । द्विकसंयोगिको भङ्गौ -
२।१
त्रिकसंयोगिक एक एव भङ्गः -
चतुःप्रवेशेऽसंयोगिकभङ्गाः ७ । द्विकसंयोगिकभङ्गास्त्रयः, स्थापना चेयं
२२ ३१
त्रिकसंयोगिभङ्गास्त्रयः, स्थापना चेयं
१|१|२ |१|२|१
१११/११
चतुष्कसंयोग एक एव, स्थापना चेयंपंचकप्रवेशेऽसंयोगिकभङ्गाः ७ । द्विकसंयोगिभङ्गाः ४, स्थापना -
१४
श ३२
त्रिकसंयोगिभङ्गाः ६
११३
|२|१|२ १३१
२ | २ |३| |१