Book Title: Padarth Prakash Part 17
Author(s): Hemchandrasuri
Publisher: Sanghavi Ambalal Ratanchand Jain Dharmik Trust

View full book text
Previous | Next

Page 238
________________ ૨૧૯ गाङ्गेयभङ्गप्रस्तारः |३|१|१|१ १ |२|१| |१|११|१|४|११| |१|१|१ २ |३|१|१| |१|१|२|१३|११| |१|२|१|१|३|१ १ |२|१|१|१|३|१|१| |१|११|३|२|११ |१|१|२|२|२|१|१ |१|२१|२|२|१|१| |२|१|१|२|२|१|१ |१|१|३|१|२|१|१ |१|२|२|१|२|१ १ |२|१|२|१|२|१|१ |१|३|१|१|२|१|१| | २|२|१ १ |२|१| १ | |३|१ १ |१|२|१|१| |१|११|४|१|११| |१|१|२|३|१|१|१] |१|२१|३|१ १ |१| |२|१ १ |३|१|१|१| |१|१३|२|१|११| |१|२| |२|१ १ |१| |२|१|२|२|१|१|१| |१|३|१|२|१ १ |१ | २ | २|१|२|१११ |३|१|१|२|१|१ १ | |१|१|४|१|१|१|१| |१|२|३|१|१|१|१| |२|१|३|१ १ |१|१| |१|३|२|१ १ |११| |२|२|२|१|१|१ १ | |३|१|२|१|१|१|१| |१|४|११|१|११ |२|३|१|१|१|१|१ ३|२|११|१|११ |४|१|१|१|१|१ १ एकप्रवेशे भङ्गाः ७ । द्विप्रवेशे भङ्गाः २८, तन्मध्येऽसंयोगिकभङ्गाः ७, द्विकसंयोगिकभङ्गाः २१ । त्रिप्रवेशे भङ्गाः ८४, असं० ७, द्विकसं० ४२, त्रिकसं० ३५ । चतुःप्रवेशे भङ्गाः २१०, असं० ७, द्विकसं० ६३, त्रिकसं० १०५, च० ३५ । पञ्चप्रवेशे भङ्गाः ४६२, असं० ७, द्विकसं० ८४, त्रिकसं० २१०, च० १४०, प० २१ । पट्प्रवेशे भङ्गाः ९२४, असं० ७, द्विकसं० १०५, त्रिकसं० ३५०, च० ३५०, प० १०५, प० ७ ।

Loading...

Page Navigation
1 ... 236 237 238 239 240 241 242