Book Title: Padarth Prakash Part 17
Author(s): Hemchandrasuri
Publisher: Sanghavi Ambalal Ratanchand Jain Dharmik Trust

View full book text
Previous | Next

Page 215
________________ ૧૯૭ सावचूरिकं श्रीगाङ्गेयभङ्गप्रकरणम् त्रिकसंयोगा एकविंशतिभङ्गा भवन्ति । चतुर्योगे पञ्चत्रिंशद्भङ्गा भवन्ति, तद्यथा-एककेन संयोग एक, द्वितीयाङ्केन ३, द्विकत्रिकाभ्यां ६, द्विकत्रिकचतुष्कैः १०, द्विकत्रिकचतुष्कपञ्चकैः १५, एवं ३५ संयोगा भवन्ति ।।१०।। पणजोए पणतीसा, इगवीस छजोग सत्त सगजोए । नवविसि अड दुजोगा, तिगसंजोगा य अडवीसा ।। ११ ।। पञ्चकसंयोगे पञ्चत्रिंशद् ३५, एककेन १, द्विकेन ४, व्याख्या द्विकत्रिभ्यां १०, द्विकत्रिकचतुष्कैः २०, एवं ३५ भवन्ति । एकविंशतिः षट्संयोगे, एकेन संयोगः १, द्विकेन ५, द्विकत्रिकाभ्यां १५ । सप्तसंयोगे सप्तभङ्गाः, तद्यथा नवप्रवेशेऽष्टौ द्विकसंयोगाः, तद्यथा - · 9 9 9 १ 9 9 २ - १ 9 9 9 १ १ १ 9 १ 9 २ 9 9 १ १ 9 १ २ १ 29 6666266 २ १ 9 १ १ १ σorσσ 6926σσσ 2σσ0σ १ ८ २ ७ ३ ६ ४ ५ त्रिकसंयोगाः २८ ।।११।। छप्पन्ना चउजोगे, सत्तरि हवई अ पंचसंजोए । छप्पन्ना छज्जोए, अडवीसा सत्तसंजोआ ।। १२ ।। व्याख्या 9 १ 9 १ 9 १ 9 9 १ १ 9 ५ ४ ६ ३ ७ २ ८ १ चतुर्योगे षट्पञ्चाशद् भङ्गा भवन्ति । पञ्चसंयोगाः सप्ततिः, पट्संयोगाः षट्पञ्चाशत्, सप्तसंयोगा २८ अष्टाविंशतिरेवं सर्वत्र संयोगप्रस्ताराज्ज्ञातव्याः ।। १२ ।। दसगपवेसे नव, दुगसंजोगा तिन्निजोग छत्तीसा | चउसंजोगा चुलसी, पणजोग सयं च छव्वीसं ।। १३ ।। व्याख्या दशकप्रवेशे नव द्विसंयोगा भवन्ति तद्यथा २ 9

Loading...

Page Navigation
1 ... 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242