________________
૧૯૭
सावचूरिकं श्रीगाङ्गेयभङ्गप्रकरणम् त्रिकसंयोगा एकविंशतिभङ्गा भवन्ति । चतुर्योगे पञ्चत्रिंशद्भङ्गा भवन्ति, तद्यथा-एककेन संयोग एक, द्वितीयाङ्केन ३, द्विकत्रिकाभ्यां ६, द्विकत्रिकचतुष्कैः १०, द्विकत्रिकचतुष्कपञ्चकैः १५, एवं ३५ संयोगा भवन्ति ।।१०।। पणजोए पणतीसा, इगवीस छजोग सत्त सगजोए ।
नवविसि अड दुजोगा, तिगसंजोगा य अडवीसा ।। ११ ।।
पञ्चकसंयोगे पञ्चत्रिंशद् ३५, एककेन १, द्विकेन ४,
व्याख्या
द्विकत्रिभ्यां १०, द्विकत्रिकचतुष्कैः २०, एवं ३५ भवन्ति । एकविंशतिः षट्संयोगे, एकेन संयोगः १, द्विकेन ५, द्विकत्रिकाभ्यां १५ ।
सप्तसंयोगे सप्तभङ्गाः, तद्यथा
नवप्रवेशेऽष्टौ द्विकसंयोगाः, तद्यथा
-
·
9
9
9
१
9 9 २
-
१
9 9 9 १ १
१
9 १ 9 २ 9 9
१
१
9
१
२
१
29
6666266
२
१
9 १ १
१
σorσσ
6926σσσ
2σσ0σ
१ ८
२ ७
३ ६
४
५
त्रिकसंयोगाः २८ ।।११।।
छप्पन्ना चउजोगे, सत्तरि हवई अ पंचसंजोए ।
छप्पन्ना छज्जोए, अडवीसा सत्तसंजोआ ।। १२ ।।
व्याख्या
9
१ 9 १ 9
१ 9
9 १ १ 9
५ ४
६ ३
७ २
८ १
चतुर्योगे षट्पञ्चाशद् भङ्गा भवन्ति । पञ्चसंयोगाः सप्ततिः, पट्संयोगाः षट्पञ्चाशत्, सप्तसंयोगा २८ अष्टाविंशतिरेवं सर्वत्र संयोगप्रस्ताराज्ज्ञातव्याः ।। १२ ।।
दसगपवेसे नव, दुगसंजोगा तिन्निजोग छत्तीसा |
चउसंजोगा चुलसी, पणजोग सयं च छव्वीसं ।। १३ ।।
व्याख्या दशकप्रवेशे नव द्विसंयोगा भवन्ति तद्यथा
२
9