Book Title: Padarth Prakash Part 17
Author(s): Hemchandrasuri
Publisher: Sanghavi Ambalal Ratanchand Jain Dharmik Trust
View full book text
________________
२००
सावचूरिकं श्रीगाङ्गेयभङ्गप्रकरणम् एवं सर्वभङ्गकरचनां नरकप्रस्तारञ्च विधाय नष्टमाश्रित्याह -
नटेकाउ य भंगे, सोहिज्जा जत्थ बहुअरा भंगा |
संजोगेहिं हर तहिं, लद्धे मुण मूलभंगे अ ।। १९ ।। व्याख्या - 'नटुंकाउ' त्ति नष्टाङ्केभ्यो येऽल्पतरा भङ्गास्तान् शोधयेत्, नष्टाङ्कमध्यानिष्काशयेत्, तावन्निष्काशयेद् यावद्बहुतरा भङ्गा न स्युः, यत्र तु नष्टाङ्काद्भङ्गा बहुतरास्तत्र संयोगैस्तद्भवसंयोगैर्हर भज इति लब्धान् मूलभङ्गान् 'मुण'त्ति जानीहि ।। १९ ।।
उद्धरिए संजोगे, जाणिज्जा अहव अंतिपडिआ य।
साहारणसंजोगा भंगा जइ इगदुगतिगाई ।। २० ।। व्याख्या - उद्धरितान् संयोगान् जानीयाः, किमुक्तं भवति ? एतावन्तो भङ्गा गताः, वर्तमानो भङ्ग एतावत्परिमाणः संयोगो वर्त्तत इति । 'अहव' त्ति अथवा यदि साधारणसंयोगा भङ्गा अन्त्ये पतिताः । 'इगदुगतिगाई' त्ति एकद्विकत्रिकचतुष्कादिसाधारणभङ्गा अन्त्यपतिताः ।। २० ।।
ते तम्मज्झा कड्ढिअ, उद्धरिए मिलिअभंगभइआ य । जाणिज्जा संजोगे, सेसे वि अ जाण भंगे अ ।। २१ ।।
इति नष्टकरणगाथात्रयम् ।।
व्याख्या - तान् भङ्गान् तल्लब्धमूलभङ्गकमध्यात् 'कड्ढिअ' त्ति निष्कास्योद्धरितान् भङ्गान् मेलयित्वा यावद्भिः साधारणत्वं भवति तावद्भिर्भङ्गभङ्क्त्वा लब्धान् संयोगान् जानीहि, शेषानुद्धरितान् संयोगान्तर्गतभङ्गान् जानीहि, चशब्दादादावपि साधारणसंयोगा भवन्ति, तत्र तैर्तृत्वा संयोगान् भङ्गान् जानीहि । अष्टप्रवेशमाश्रित्योदाहरणं यथा केनापि पृष्टं सैकोननवतिकाष्टादशशततमो भङ्गः स कीदृशो भवति ? तदैतावन्मध्याद्भङ्गाः ७ असंयोगिकाः, द्विकसंयोगे १४७, त्रिकसंयोगे ७३५, एवमष्टशतानि सैकोननवतिकानि ८८९ निष्कासितानि, शेषाः सहस्रं, चतुष्कसंयोगे १२२५ भङ्गाः सन्ति, बहुतरा इति कृत्वाऽत्र सहस्रं संयोगैर्हर इति संयोगाः ३५, पञ्चत्रिंशता ह्रियमाणा लब्धभङ्गाः २८ अतीता गताः,

Page Navigation
1 ... 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242