Book Title: Padarth Prakash Part 17
Author(s): Hemchandrasuri
Publisher: Sanghavi Ambalal Ratanchand Jain Dharmik Trust

View full book text
Previous | Next

Page 214
________________ सावचूरिकं श्रीगाङ्गेयभङ्गप्रकरणम् सर्वत्र संयोगाः प्रस्तारवशाज्ज्ञातव्याः, ते चेमे पञ्चकसंयोगाः — षट्संयोग एक एव सप्तप्रवेशे द्विकसंयोगाः षट्, तद्यथा - 9 अष्टप्रवेशे द्विकसंयोगाः सप्त, तद्यथा १ १ 9 १ २ 9 9 9 9 662 १ १ 9999999 66266 9 ६ २ ५ ३ ४ ४ ३ ५ २ ६ १ २ १ २ 9 १ १ २ 9 9 9 9 १ ७ २ ६ ३ ५ ४ ४ 252 ५ ३ ६ २ ७ 9 ૧૯૫ २ 9 9 १ ।। ८ ।। तिगसंजोगा पणरस, वीसा पुण हुँति चउक्कसंजोगा । पणसंजोगा पण्णरस, छज्जोगा हुंति छच्चेव ।। ९ ।। त्रिसंयोगाः पञ्चदश संयोगप्रस्तराज्ज्ञातव्याः । चतु:संयोगा विंशतिर्भवन्ति। पञ्चसंयोगाः पञ्चदश भवन्ति । षट्संयोगाः षड् भवन्ति । ।९ ।। सगजोगे इग भंगो, अट्ठपवेसे दुजोग सत्तेव । व्याख्या तिगजोगे इगवीस य, चउजोगे हुंति पणतीसा ।। १० ।। व्याख्या सप्तसंयोगो भवति एकः, संयोगप्रस्ताराज्ज्ञातव्यः १ १ 9 १

Loading...

Page Navigation
1 ... 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242