________________
सावचूरिकं श्रीगाङ्गेयभङ्गप्रकरणम्
सर्वत्र संयोगाः प्रस्तारवशाज्ज्ञातव्याः, ते चेमे
पञ्चकसंयोगाः
—
षट्संयोग एक एव
सप्तप्रवेशे द्विकसंयोगाः षट्, तद्यथा
-
9
अष्टप्रवेशे द्विकसंयोगाः सप्त, तद्यथा
१ १ 9 १ २
9
9 9 9
662
१
१
9999999
66266
9
६
२ ५
३ ४
४ ३
५ २
६ १
२
१ २ 9 १ १
२ 9 9 9 9
१ ७
२ ६
३ ५
४ ४
252
५ ३
६ २
७ 9
૧૯૫
२ 9
9
१
।। ८ ।।
तिगसंजोगा पणरस, वीसा पुण हुँति चउक्कसंजोगा । पणसंजोगा पण्णरस, छज्जोगा हुंति छच्चेव ।। ९ ।। त्रिसंयोगाः पञ्चदश संयोगप्रस्तराज्ज्ञातव्याः । चतु:संयोगा विंशतिर्भवन्ति। पञ्चसंयोगाः पञ्चदश भवन्ति । षट्संयोगाः षड् भवन्ति । ।९ ।। सगजोगे इग भंगो, अट्ठपवेसे दुजोग सत्तेव ।
व्याख्या
तिगजोगे इगवीस य, चउजोगे हुंति पणतीसा ।। १० ।।
व्याख्या सप्तसंयोगो भवति एकः,
संयोगप्रस्ताराज्ज्ञातव्यः
१ १ 9 १