SearchBrowseAboutContactDonate
Page Preview
Page 214
Loading...
Download File
Download File
Page Text
________________ सावचूरिकं श्रीगाङ्गेयभङ्गप्रकरणम् सर्वत्र संयोगाः प्रस्तारवशाज्ज्ञातव्याः, ते चेमे पञ्चकसंयोगाः — षट्संयोग एक एव सप्तप्रवेशे द्विकसंयोगाः षट्, तद्यथा - 9 अष्टप्रवेशे द्विकसंयोगाः सप्त, तद्यथा १ १ 9 १ २ 9 9 9 9 662 १ १ 9999999 66266 9 ६ २ ५ ३ ४ ४ ३ ५ २ ६ १ २ १ २ 9 १ १ २ 9 9 9 9 १ ७ २ ६ ३ ५ ४ ४ 252 ५ ३ ६ २ ७ 9 ૧૯૫ २ 9 9 १ ।। ८ ।। तिगसंजोगा पणरस, वीसा पुण हुँति चउक्कसंजोगा । पणसंजोगा पण्णरस, छज्जोगा हुंति छच्चेव ।। ९ ।। त्रिसंयोगाः पञ्चदश संयोगप्रस्तराज्ज्ञातव्याः । चतु:संयोगा विंशतिर्भवन्ति। पञ्चसंयोगाः पञ्चदश भवन्ति । षट्संयोगाः षड् भवन्ति । ।९ ।। सगजोगे इग भंगो, अट्ठपवेसे दुजोग सत्तेव । व्याख्या तिगजोगे इगवीस य, चउजोगे हुंति पणतीसा ।। १० ।। व्याख्या सप्तसंयोगो भवति एकः, संयोगप्रस्ताराज्ज्ञातव्यः १ १ 9 १
SR No.023405
Book TitlePadarth Prakash Part 17
Original Sutra AuthorN/A
AuthorHemchandrasuri
PublisherSanghavi Ambalal Ratanchand Jain Dharmik Trust
Publication Year
Total Pages242
LanguageGujarati
ClassificationBook_Gujarati
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy