Book Title: Padarth Prakash Part 17
Author(s): Hemchandrasuri
Publisher: Sanghavi Ambalal Ratanchand Jain Dharmik Trust

View full book text
Previous | Next

Page 216
________________ सावचूरिकं श्रीगाङ्गेयभङ्गप्रकरणम् ૧૯૭ - १ ९ ६ ४ २ ८ ७ ३ ३ ७ ८ २ ४ ६ 9 ५ ५ त्रिकसंयोगाः ३६ षट्त्रिंशद्भवन्ति चतुष्कसंयोगाः ८४ । पञ्चकसंयोगाः १२६ ।।१३।। छज्जोगे १२६ छव्वीसं, सत्तगजोगे हवंति चुलसीई । एवं भंगपरूवण, कहिआ तेलोकदंसीहि ।। १४ ।। व्याख्या - षट्संयोगे १२६ संयोगा भवन्ति । शेतशब्दोऽत्रापि योज्यः । सप्तसंयोगे ८४ भङ्गा ज्ञातव्याः ।। १४ ।। भंगा अहोमुहा खलु, चारेअव्वा य अग्गअग्गउ चेव । संजोगा उड्ढमुहा, दुतिचउपंचाइ पिहु चेव ।। १५ ।। व्याख्या भङ्गा अधोमुखाश्चार्याः 'अग्ग अग्गउ'त्ति अग्रेतना अग्रेतना अङ्का अग्रतोऽग्रतः सञ्चार्याः संयोगास्तूद्र्ध्वमुखा उपर्युपरि सञ्चार्याः, संयोगप्रस्तारवशाज्ज्ञातव्याः । ' दुतिचउ' इत्यादि ।। १५ ।। " दुगजोगे एगेगो, तिजोगि हुंति अ इगाइ अट्ठता । चउजोगि इग ति छ द्दस पणरस इगवीस अडवीसा ।। १६ ।। " व्याख्या - द्विकसंयोग एककेन सह भङ्ग एक एव द्विकेन सह संयोग एकः, एवं त्रिकेन १, चतुष्केण १, पञ्चकेन १, षट्केन १, सप्तकेन १, अष्टकेन १ नवकेन १, एक एव संयोग उत्पद्यते । त्रिकसंयोग एककेन सह १, द्विकेन सह संयोगौ २, द्विकत्रिकाभ्यां ३, द्विकत्रिकचतुष्कैः ४, द्विकत्रिकचतुष्कपञ्चकैः ५, द्विकत्रिकचतुष्कपञ्चकषट्कैः ६, द्विकादिसप्तान्तैः ७, एवं द्विकाद्यष्टान्तैः ८ एवमूर्ध्वमूर्ध्वं सञ्चार्यमाणानां संयोगा लभ्यन्ते ३६ । चतुष्कसंयोग एककेन भङ्ग १, द्विकेन ३, द्विकत्रिकाभ्यां षट्, एवं द्विकादिचतुष्कान्तैः १०, पञ्चान्तैः १५, षष्ठान्तैः २१, सप्तान्तैः २८, सर्वे ८४ भवन्ति ।। १६ ।। चउ दस वीस पणतीसा, छप्पन्न पणजुगि छसगजोआ । पण पणरस पणतीसा, सयरि छ इगवीस छप्पन्ना ।। १७ ।। व्याख्या पञ्चकसंयोग एककेन सह १, द्वितीयाङ्केन सह ४ द्विकत्रिकाभ्यां १०, द्विकादिचतुष्कान्तैः २०, द्विकादिपञ्चकान्तैः ३५, द्विकादिषट्कान्तैः ५६, सर्वे १२६ । पट्संयोग एककेन सह १, द्विकेन सह ५, १. शतशब्दः पूर्वगाथातो योज्यः ।

Loading...

Page Navigation
1 ... 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242