________________
सावचूरिकं श्रीगाङ्गेयभङ्गप्रकरणम्
૧૯૭
-
१
९
६ ४
२
८
७ ३
३ ७ ८ २
४
६
9
५ ५
त्रिकसंयोगाः ३६ षट्त्रिंशद्भवन्ति चतुष्कसंयोगाः ८४ । पञ्चकसंयोगाः १२६ ।।१३।।
छज्जोगे १२६ छव्वीसं, सत्तगजोगे हवंति चुलसीई । एवं भंगपरूवण, कहिआ तेलोकदंसीहि ।। १४ ।। व्याख्या - षट्संयोगे १२६ संयोगा भवन्ति । शेतशब्दोऽत्रापि योज्यः । सप्तसंयोगे ८४ भङ्गा ज्ञातव्याः ।। १४ ।।
भंगा अहोमुहा खलु, चारेअव्वा य अग्गअग्गउ चेव । संजोगा उड्ढमुहा, दुतिचउपंचाइ पिहु चेव ।। १५ ।।
व्याख्या
भङ्गा अधोमुखाश्चार्याः 'अग्ग अग्गउ'त्ति अग्रेतना अग्रेतना अङ्का अग्रतोऽग्रतः सञ्चार्याः संयोगास्तूद्र्ध्वमुखा उपर्युपरि सञ्चार्याः, संयोगप्रस्तारवशाज्ज्ञातव्याः । ' दुतिचउ' इत्यादि ।। १५ ।।
"
दुगजोगे एगेगो, तिजोगि हुंति अ इगाइ अट्ठता ।
चउजोगि इग ति छ द्दस पणरस इगवीस अडवीसा ।। १६ ।।
"
व्याख्या - द्विकसंयोग एककेन सह भङ्ग एक एव द्विकेन सह संयोग एकः, एवं त्रिकेन १, चतुष्केण १, पञ्चकेन १, षट्केन १, सप्तकेन १, अष्टकेन १ नवकेन १, एक एव संयोग उत्पद्यते । त्रिकसंयोग एककेन सह १, द्विकेन सह संयोगौ २, द्विकत्रिकाभ्यां ३, द्विकत्रिकचतुष्कैः ४, द्विकत्रिकचतुष्कपञ्चकैः ५, द्विकत्रिकचतुष्कपञ्चकषट्कैः ६, द्विकादिसप्तान्तैः ७, एवं द्विकाद्यष्टान्तैः ८ एवमूर्ध्वमूर्ध्वं सञ्चार्यमाणानां संयोगा लभ्यन्ते ३६ । चतुष्कसंयोग एककेन भङ्ग १, द्विकेन ३, द्विकत्रिकाभ्यां षट्, एवं द्विकादिचतुष्कान्तैः १०, पञ्चान्तैः १५, षष्ठान्तैः २१, सप्तान्तैः २८, सर्वे ८४ भवन्ति ।। १६ ।।
चउ दस वीस पणतीसा, छप्पन्न पणजुगि छसगजोआ । पण पणरस पणतीसा, सयरि छ इगवीस छप्पन्ना ।। १७ ।।
व्याख्या पञ्चकसंयोग एककेन सह १, द्वितीयाङ्केन सह ४ द्विकत्रिकाभ्यां १०, द्विकादिचतुष्कान्तैः २०, द्विकादिपञ्चकान्तैः ३५, द्विकादिषट्कान्तैः ५६, सर्वे १२६ । पट्संयोग एककेन सह १, द्विकेन सह ५, १. शतशब्दः पूर्वगाथातो योज्यः ।