Book Title: Padarth Prakash Part 17
Author(s): Hemchandrasuri
Publisher: Sanghavi Ambalal Ratanchand Jain Dharmik Trust

View full book text
Previous | Next

Page 213
________________ 3I ૧૯૪ सावचूरिकं श्रीगाङ्गेयभङ्गप्रकरणम् त्रिकसंयोगा दश भवन्ति, स्थापना चेयं - [११ |१२ | २|३|| १४|१| |३|१ १३ | २|२|२||४|११| amon ०० २१ 3| २| १ चतुष्कसंयोगा दश भवन्ति, तद्यथा |१|१|१ ३ ||१|२|२|१| |१|१|२|२|२|१ २ |१| |१|२|१|२||१|३|१ १ | |२|१ १ |२||२|२|१|१| |१|१|३|१||३|१|१|१| १११७ संयोगोत्पादन उपायमाह - यथा दशप्रवेशेऽधस्तात् बहवः स्थाप्यन्ते, अष्टादयः (सप्तादयः) उपरि एक एकः स्थाप्यते, यथा-चतुःसंयोगे एष प्रथमो भङ्गः । पश्चादूर्ध्वमुखं भङ्गाः सञ्चार्यन्ते, १-१-२६, एष द्वितीयः संयोगः। १-२-१-६, एष तृतीयः संयोगो भवति । २-११-६, एष चतुर्थः संयोगः। ततः पश्चादुपरिस्थ एको निवर्त्तते स च षण्मध्यादेकश्च, द्वावप्येकत्र कृत्वा द्वितीयस्थाने सञ्चार्येते, स्थापना-१-१-३५, एष पञ्चमः संयोगः । ततो द्वितीयस्थानात् एकोऽग्रे सञ्चार्यते १-२२-५, ततोऽप्यूर्वमेकः सञ्चार्यते, २-१-२-५, तत उपरिस्थ एको निवर्त्तते स च द्वितीयस्थानमध्यादेकश्च, द्वावपि तृतीये स्थाने सञ्चार्येते १-३-१-५, एष अष्टमः संयोगः । एवमूर्ध्वमुखाः सञ्चार्यन्ते, सर्वोपरि गत्वा निवर्तन्ते, अधस्तात् द्विकादयो यत्र वर्तन्ते तन्मध्यादेकेन सहोर्ध्वस्थाने सञ्चार्यन्ते, ततोऽप्यूर्ध्वमेवं तावत्कर्त्तव्यं यावद्बहवः उपरिस्था भवन्ति, अन्यत्र एक एक एवेति ७-१-१-१, एष चरमो भङ्गः, इत्थं संयोगा उत्पाद्याः ।। ७ ।। पणसंजोगा पंच य, छस्संजोगो अ होइ इगु चेव । सत्तपवेसि दुजोए, संजोगा इत्थ छच्चेव ।। ८ ।। व्याख्या - ‘पणसंजोग' त्ति पञ्चसंयोगाः पञ्च भवन्ति ।

Loading...

Page Navigation
1 ... 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242