________________
।। अर्हम् ।।। ।। न्यायाम्भोनिधि -प्रतिभापराभूतवादिवृन्द-श्रीमद्विजयानन्दसूरीश्वरपादपद्मेभ्यो नमः ।। श्रीमन्मेघपण्डितान्तेवासिपण्डितश्रीविजयगणिविरचितं अवचूरिसमेतं ॥ श्रीगाङ्गेयभङ्गप्रकरणम् ॥ वंदित्तु वद्धमाणं, गंगेअसुपुट्ठभंगपरिमाणं ।
इगजोगे सगभंगा, दुगजोगे भंगइगवीसा || १ ।। व्याख्या - 'वंदितु' त्ति वन्दित्वा वर्द्धमानं गाङ्गेयपृष्टभङ्गपरिमाणं कथ्यत इति । इगजोगे असंयोगे भङ्गाः सप्त सप्त भवन्ति सप्तसु नरकेषु, एकस्मिन्नेकस्मिन द्विकसंयोगे भगाः २१-२१, तद्यथा- प्रथमद्वितीययोः १, प्रथमतृतीययोः २ प्रथमचतुर्योः ३, प्रथमपञ्चम्योः ४, प्रथमषठ्योः ५, प्रथमसप्तम्योः ६, द्वितीयतृतीययोः ७, द्वितीयचतुर्थ्योः ८ द्वितीयपञ्चम्योः ९ द्वितीयषष्ठ्योः १० द्वितीयसप्तम्योः ११, इत्यादिभङ्गप्रस्तारवशाज्ज्ञेयम् । प्रथमनरकेण सह भङ्गाः ६, द्वितीयेन सह भङ्गाः ५, तृतीयेन सह ४, चतुर्थेन सह ३, पञ्चमेन सह २, षष्ठेन सह १, एवं २१ ।। १ ।।
तिग चउजोगे पत्तेअ, भंगपणतीस पंचसंजोए ।
इगवीस य छज्जोए, सगभंगा सत्तए एगो ।। २ ।। व्याख्या - एकस्मिन्नेकस्मिन् त्रिकयोगे चतुष्कयोगे च प्रत्येकं प्रत्येकं भङ्गाः ३५-३५ भवन्ति । त्रिकयोगे यथा-प्रथमद्वितीयतृतीयेषु १, प्रथमद्वितीयचतुर्थेषु २, प्रथमद्वितीयपञ्चमेषु ३, इत्यादिभङ्गप्रस्ताराज्ज्ञेयम् । प्रथमेन सह १५, द्वितीयोन १०, तृतीयेन ६, चतुर्थेन ३, पञ्चमेन १, एवं ३५ । एकस्मिन्नेकस्मिन् चतुर्योगे भङ्गाः ३५-३५, प्रथमद्वितीयतृतीयचतुर्थेषु १, प्रथमद्वितीयतृतीयपञ्चमेषु २, प्रथमद्वितीयतृतीयषष्ठेषु ३, प्रथमद्वितीयतृतीयसप्तमेषु ४, इत्यादि प्रस्तारवशाज्ज्ञेयम् । प्रथमनरकेण सह २०, द्वितीयेन १०, तृतीयेन ४, चतुर्थेन १, एवं ३५ । एकस्मिन्नेकस्मिन् पञ्चयोगे भङ्गाः २१-२१ भवन्ति । प्रथमद्वितीयतृतीयचतुर्थपञ्चमेषु १, इत्यादि प्रस्ताराज्ज्ञेयम् । प्रथमेन सह १५, द्वितीयेन सह ५, तृतीयेन सह १, एवं २१ । एकस्मिन्नेकस्मिन् पटसंयोगे भङ्गाः ७-७, प्र-द्वि-तृ-च-पं-षष्ठेषु
13