Book Title: Padarth Prakash 27 Navkar Stava
Author(s): Vijayhemchandrasuri
Publisher: Sanghvi Ambalal Ratanchand Jain Dharmik Trust
View full book text ________________ श्रीजिनकीर्तिसूरिणा विरचितः नमस्कारस्तवः स्वोपज्ञवृत्तिसमलङ्कृतः ॐ नमः सिद्धम् / जिनं विश्वत्रयीवन्द्य-मभिवन्द्य विधीयते / परमेष्ठिसूत्रव्याख्या, गणितप्रक्रियाऽन्विता // 1 // तत्रादावभिधेयगर्भा समुचितेष्टदेवतानमस्काररूपमङ्गलप्रतिपादकां गाथामाह - परमिट्ठिनमुक्कारं, थुणामि भत्तीइ तन्नवपयाणं / पत्थार 1, भंगसंखा 2, नट्ट ३-द्दिट्ठा 4 कहणेणं // 1 // व्याख्या - परमेष्ठिनोऽर्हदादयस्तेषां नमस्कारः श्रुतस्कन्धरूपो नवपदाष्टसम्पदष्टषष्ट्यक्षरमयो महामन्त्रस्तं भक्त्या स्तवीमि / तस्य नमस्कारस्य नवसङ्ख्यानां पदानां प्रस्तारो भङ्गसङ्ख्या नष्टमुद्दिष्टं आदिशब्दादानुपूर्व्यनानुपूर्व्यादिगुणनमहिमा च, एतेषां कथनेन // 1 // तत्रादौ प्रथमं व्यस्तमपि बहुवक्तव्यं प्रस्तारमुल्लङ्घय स्वल्पवक्तव्ये भङ्गपरिमाणे करणमाह - एगाईण पयाणं, गणअंताणं परुप्परं गुणणे / आणुपुव्विप्पमुहाणं, भंगाणं हुंति संखाउ // 2 // व्याख्या - इह गणः स्वाभिमतः पदसमुदायः / ततः एकादीनां पदानां द्विकत्रिकचतुष्कपञ्चकादिगणपर्यन्तानां स्थापितानां परस्परं गुणने-ताडने आनुपूर्व्यनानुपूर्व्यादिभङ्गानां सङ्ख्या स्युः / तथाहि -
Loading... Page Navigation 1 ... 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130